SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् एवं स श्रेणिको राजा भव्यलोकैः पुरस्कृतः । भेरीमृदङ्गगम्भीरनादर्जितदिक्तटः ॥ ८७ ।। देवेन्द्रो वा सुरैः साद्ध विपुलाचलमुन्नतम् । समारुह्य ददर्शोच्चैः समवादिमृति विभोः ।। ८८ ॥ तां विलोक्य प्रभुश्चित्ते संतुष्टः श्रेणिकस्तराम् । यथा वृषभनाथस्य कैलासे भरतेश्वरः ।। ८९ ॥ चतुर्दिक्षु महामानस्तम्भैस्तुङ्गैः समन्विताम् । येषां दर्शनमात्रेण मानं मुञ्चन्ति दुर्दशः ।। ९० ॥ तेषां सरांसि सर्वासु दिक्षु षोडश संख्यया। स्वच्छतोयैः प्रपूर्णानि सतां चित्तानि वा ततः ॥९१ ॥ खातिका जलसम्पूर्णा रत्नकूल विराजिताम् । तापच्छिदं सतां वृत्तिमिवालोक्य जहर्ष सः ॥९२ ॥ जातीचम्पकपुन्नागपारिजातादिसंभवैः । नानापुष्पैः समायुक्तां पुष्पवाटी मनोहराम् ।। ९३ ।। स्वर्णप्राकारमुत्तुङ्गं चतुर्गोपुरसंयुतम् । मानुषोत्तरभूधं वा वीक्ष्य प्रीतिमगात्प्रभुः ॥१४॥ नाटयशालाद्वयं रम्यं प्रेक्षणीयं सुरादिभिः । देवदेवाङ्गनागीतनृत्यवादित्रशोभितम् ॥ ९५ ॥ अशोकसप्तपर्णाख्यचम्पकाम्राभिधानभाक् । नानाशाखिशताकीणं सफलं वनचतुष्टयम् ॥ २६ ॥ वेदिका स्वर्णनिर्माणां चतुर्गोपुरसंयुताम् । समवादिसृतेर्लक्ष्म्या मेखलां वा ददर्श सः ॥ ९७ ।। १. प्रतौ परिस्कृतः' इति पाठः । For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy