________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[१, ६२तस्य राज्ये द्विजिह्वत्वं सर्प नैव प्रजाजने। कृशत्वं स्त्रीकटीदेशे निर्धनत्वं तपोधने ।। ६२ ॥ प्रजा सर्वापि तद्राज्ये जाता सद्धर्मतत्परा। सत्यं हि लौकिकं वाक्यं यथा राजा तथा प्रजा ।। ६३ ।। कराभिघातस्तिग्मांशौ पति तस्मिन महीं नृपे । आसीन्नान्यत्र सर्वोऽतो लोकः शोकविर्जितः ॥ ६४ ।। तस्यासीच्चेलना नाना राज्ञी राजीवलोचना। पतिव्रतापताकेव जिनधर्मपरायणा ।। ६५ ।। तस्या रूपेण सादृश्यी नोर्वशी न तिलोत्तमा । अद्वितीयाकृतिस्तस्मात्सा बभौ गृहदीपिका ।। ६६ ।। तथा तयोजिनेन्द्रोक्तधर्मकर्मप्रसक्तयोः । वारिषेणादयः पुत्रा बभूवुर्धर्मवत्सलाः॥ ६७ ॥ प्रायेण सुकुलोत्पत्तिः पवित्रा स्यान्महीतले । शुद्धरत्नाकरोद्भूतो मणिर्वा विलसदद्युतिः ॥ ६८ ।। एवं तस्मिन् महीनाथे प्राज्यं राज्यं प्रकुर्वति । कदाचित्पुण्ययोगेन विपुलाचलमस्तके ।। ६९ ।। चतुस्त्रिशन्महाश्चर्यैः प्रातिहाविभूषितः । वीरनाथः समायातो विहरन परमोदयः ॥ ७० ॥ तस्य श्रीवर्द्धमानस्य प्रभावेन तदाक्षणे । सर्वेऽवकेशिनो वृक्षा बभूवुः फलसंभृताः ॥ ७१ ।। आम्रजम्बीरनारङ्गनालिकेरादिपादपाः । सछायाः सफला जाताः संतुष्टा वा जिनागमे ।। ७२ ।। निर्जलाः सजला जाताः सर्वे पद्माकरादयः। प्रशान्ताः कानने शीघ्र ज्वलन्तो वनवह्नयः ।। ७३ ॥ क्रूराः सिंहादयश्चापि मुक्तवैरा विरेजिरे । प्रशान्ताः सज्जना वात्र दयारसविराजिताः ।। ७४ ॥
For Private And Personal Use Only