________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-१, ६१]
प्रथमोऽधिकारः यत्र नार्योऽपि रूपाढ्याः सम्यक्त्वव्रतमण्डिताः। पण्डिता धर्मकार्यषु पुत्रसंपद्विराजिताः ॥ ४९ ।। सद्वस्त्राभरणः पुण्यैर्दानपूजादिभिर्गुणैः । नित्यं परोपकाराद्येयन्ति स्म सुराङ्गनाः ।। ५० ।। पुण्येन यत्र भव्यानां नेतयोऽपि कदाचन । भास्करस्योदये सत्यं न तिष्ठति तमश्चयः ॥५१ ।। वनादौ मुनयो यत्र रत्नत्रयविराजिताः । तत्त्वज्ञानैस्तपोध्यानैान्ति स्वर्गापर्वगेकम् ।। ५२ ॥ इत्यादि संपदासारे तस्मिन् देशे मनोहरे । पुरं राजगृहं नाम पुरन्दरपुरोपमम् ॥ ५३ ।। नानाहावलीयुक्तं शालत्रयविराजितम् । रत्नादितोरणोपेतं गोपुरद्वारसंयुतम् ॥ ५४॥ स्वच्छतोयभृता खाता समन्ताधस्य शोभते । पवित्रा स्वर्गग व पद्मराजिविराजिता ॥ ५५ ॥ यत्पुरं जिनदेवादिप्रासादध्वजपङ्क्तिभिः। आह्वयत्यत्र वा स्वस्य शोभातुष्टान्नरामरान् ।। ५६ ।। नानारत्नसुवर्णाद्यैर्मणिमाणिक्यवस्तुभिः। संभृतं संनिधानं वा सज्जनानन्ददायकम् ।। ५७ ॥ तत्राभूच्छ्णिको राजा क्षत्रियाणां शिरोमणिः । राजविद्याभिसंयुक्तः प्रजानां पालने हितः ॥ ५८ ।। श्रीमजिनेन्द्रपादाब्जसेवनैकमधुव्रतः । सम्यक्त्वरत्नपूतात्मा भावितीर्थकराग्रणीः ।। ५९ ।। अनेकभूपसंसेव्यो महामण्डलकेश्वरः । दाता भोक्ता विचारज्ञः स राजा वादिचक्रभृत् ॥ ६॥ सप्ताङ्गर.ज्यसंपन्नः शक्तित्रयविराजितः । षड्वर्गारिविजेताऽभून्मन्त्रपञ्चाङ्गचश्चधीः॥ ६१ ।।
For Private And Personal Use Only