________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्लोकानुक्रमणिका
१३३
१०७९ ३३६५
यतः कामाग्निशान्ति, यत्र क्षेत्राणि शोभन्ते यत्र देवेन्द्र नागेन्द्र यत्र देशे पुरे ग्रामे यत्र नार्योऽपि रूपाढ्याः यत्र नार्योऽपि रूपाढ्याः यत्र नित्यं विराजन्ते यत्र पुष्पफलैर्नम्रयत्र भव्या धनैर्धान्यैः यत्र भव्या वसन्त्येवम् यत्र भव्याः समाराध्य यत्र मार्गे वनादौ च यत्र श्रीमज्जिनेन्द्राणाम् यत्र सर्वत्र राजन्ते यथा कनकपाषाणे यथा जिनस्तथा जैनम् यथा तारातरौ व्योम्नि यथा देवरते रक्ता यथा प्रेतवने रक्षः यथाभीष्टमहो भव्ययथा मेरुगिरीन्द्राणाम् यथा मेगिरीन्द्राणाम् यथा रूपे शुभा नासा ययाष्टाङ्गशरीरेषु यथा सर्वेषु वृक्षेषु यदत्र भूपतेर्भार्या यद् भुज्यते सुखं स्वर्गे यद्यप्येतत्तव प्राणरक्षार्थम्
६।३० यद्विना न दयालक्ष्मीः ३।२१ यद्रूपसंपदं वीक्ष्य ३।४२ यदानेन समं काम११४६ यन्मयालपितं नाथ ३१४० यमः पापी खल: करः १२४९ यस्य पुत्रो मया दृष्टः ११४३ यस्य वाकिरणनष्टा ३।१९ यस्याः प्रसादतो नित्यम् ३१३८ याचकानां ददौ दानम् ३।२३ या च दुःखादिभिः काले ९।६४ यान्ति शीघ्रं समागत्य ११४५ यावत्संतिष्ठते तावत् ३९ यावत्तस्य गृहं याति ३।२५ यावत्तस्य गले तत्र ९।३४ यावत्तावत्त्वया चापि २।४२ युक्तं दुष्टेन कामेन ६।१० युक्तं प्रच्छन्नकं कार्यम् ६।१९ युक्तं ये धर्मिणो भव्या ६।९९ युक्तं लोके पराघोनः ५१७९ युक्तं सतां गुणिप्रीतिः २१४४ युक्तं सतां सदालोके ८१६ युद्धं विधाय तं हत्वा १०१५७ युधिष्ठिरोऽपि भूपालो १०।११६ येत्र स्त्रीधनरागान्धाः १२।३५ येन सर्वत्र भव्यानाम् ७।३९ येनाकर्णितमात्रेण ७१४१ ये परस्त्रीरता मूढा ६।१०४ ये भव्यास्तां गुरोर्भक्तिम्
६०६५ ११२५ १११९ ३।९७
२७५ ८.११५
५।८ ४८२ ७।१२१ ६.१०५
४१८८
४।७९ ११८६ ६।१०७ ४।३९
८।२३
८५७
१०३५ १२।३७
६.४५ १०॥४८
For Private And Personal Use Only