________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
४६८५
२१३६
मध्यभागो बलिष्ठोऽस्याः मधोरागमने तत्र मन्दिरे मेऽत्र सर्वत्र मन्येऽहं वञ्चिता त्वं च मन्त्रोऽयं त्रिजगत्पूज्यः मनागूनैकगव्यूतिम् मनुष्येषु च दुःखौधो मनोगुप्तिवचोगुप्ती मनोरमातदाकर्ण्य मनोरमाप्रियोपेतः मनोरमा लतोपेतः मनोरमा शुभा पुत्री मनोरमा समागत्य मया ज्ञानवता तुभ्यम् मयापि श्रीजिनेद्रोक्ते मल्लिं कर्मजये मल्लम् मस्तके कृष्णके शोधैः मस्तके लुञ्चनं चक्रे महादानप्रवाहेण महाप्रेमरसैः पूर्णाः महाभक्तिभरोपेतम् महाव्रतानि पञ्चोच्चैः महासेनसमुद्भूतम् महिषी धात्रिका प्राह महोत्सवः समानीय मानभङ्गेन संत्रस्तः मानभङ्गं तरां प्राप्य मानाहंकारनिर्मुक्तो
सुदर्शनचरितम् ४।४७ मासायते निमेषोऽपि ६१५३ मांसव्रतविशुद्धयर्थम् ११।१५ मित्रेण कपिले नामा ६६४ मिथ्यात्वं सुपरित्यज्य
मिथ्यावतप्रमादैश्च २१८२ मुक्त्वा कर्माणि संसारे ९।१८ मुक्तामालायुतेनोच्चैः १०७० मुक्तिक्षेत्रं जिनः प्रोक्तम् ७।१०६ मुखाम्बुजं बभौ तस्या ५।९३ मुखे मुखार्पणंर्गाढम् ५१९६ मुनिः समाधिगुप्ताख्यः ४।९४ मुनीन्द्रोऽपि सुखं रात्री १११८७ मुनीनां स महाधर्म:
८.१४ मुनीनां सारमाचार११०३० मुनेः पादाम्बुजद्वन्द्वम् १।१३ मूढोऽहं नैव जानामि
४।६ मूलसंघाग्रणी नित्यं १०.९४ मेघो वा कल्पवृक्षो वा ४।१०८ मेर्वादी यत्र राजन्ते १०।२६
[य] ८1७० २।२६ यक्षदेवश्च कोपेन ।
११५ यक्षस्तत्पृष्ठतो लग्नः ६।७३ यच्चतुर्पु वनेषूच्चैः ४।११० यज्जिनेन्द्रतपोयोगैः ८.५४ मत्कटाक्षशरवातैः ६।४१ यत्पुरं जिनदेवादि १०।२३ यत्याचारं जगत्सारम्
४.६० ३३१७ ९।३९
७।३२ १।११४
२१७९ ४।५२ ७७० ५।२० ८९५ ५।२५ १०।४ ५।१९ ७.१६ ११२७ ३।२
७।१२८ ७.१३५ ११३८ २०७४ ८७ ११५६ ११७८
For Private And Personal Use Only