________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बान्धवाः सज्जनाः सर्वे बालमित्रं भवानुच्चैः बाह्याभ्यन्तरकं सङ्गम् बाह्याभ्यन्तरसंभूतम् बोधी रत्नत्रयप्राप्तिः ब्रह्मचर्यं जगत्पूज्यम् ब्रुवद्वा तस्य तद्व्याजान् ब्रूहि भो त्वं शुभं लग्नम्
४।१४ १०।१०८ ११२९० ११११ ८।४३
१०1७३
९८ २।२४ ११११९ ८५१०३ ५।५८ ६.३७
११००
श्लोकानुक्रमणिका . ३१०० भुजासौ प्रोन्नती तस्य ६१३ भुक्तिपानप्रवृत्तेश्च १०६६ भूत्वार्यिका सती पूता ५।८५ भूपते मिनी यत्र ९।७६ भूपालाख्यो नृपस्तस्य १०।५४ भैक्ष्यशुद्धिस्तथा नित्यम्
७।२३ भागोपभोगवस्तुनि ४।१००
भोगोपभोगवस्तूनाम् भोगाः फणीन्द्रभोगाभाः
भोजने शयने पाने १०१२ भोजनं परिहर्तव्यम् ५.५० भो भद्रे त्वं न जानासि ५।३९ भो राजन् भवतां पुण्यैः ६।८३ भो राजन, भुवनानन्दी ११२९ २०५९ ११४७ १२।३
मृत्वा ततश्च चम्पायाम् ४२८१
म्लानता दृश्यते यत्र ७१९
मङ्गलस्नानकं दत्वा
मत्प्रियोऽसि मम स्वामी ४।३८ मत्वा जैनेश्वरं मार्गम् ७।११८
मत्वेति पण्डितैीरैः ९।१०
मत्वेति मानसे भक्त्या ६८२ मद्गुरुयों विशेषेण ७.४६ मद्यपस्य भवेन्नित्यम् ९।१७ मद्यमांसप्रियाणां च । ५२ मद्यमांसमधुत्यागः
[भ] भक्तितस्तं गुरुं नत्वा भक्षित्वा च पलं तस्मात् भक्षित्वा विप्रपुत्रं च भद्रं न चिन्तितं भद्रे भट्टारको जगत्पूज्यः भव्यराशेः सकाशाच्च भव्या यत्र जिनेन्द्राणाम् भव्यौघांस्तर्पयन्नित्यम् भवन्त्यपत्यवर्गस्य भवन्त्येव तथा मातः भवन्तु कर्मणां शान्त्यै भविष्यति तदा तेऽस्मै भवेऽस्मिन् शरणं नास्ति भवेऽस्मिन् सर्वजन्तूनाम् भर्ता ते भूपतिर्मान्यो भानो चास्तं गते तत्र भुञ्जन्ते क्षुत्पिपासाद्यः भुजानो विविधान् भोगान्
[ म]
८६० ३।१३ ४/१०९
છાપૂ૭ १०।२१
२१८३
९।३७
१३५ ११३१ ५।४० ५।४३
For Private And Personal Use Only