________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५.७२
९४
७.४७
सुदर्शनचरितम् १२।३९ रूपलक्ष्मीमदोपेताः ९७४ रूपसौभाग्यसौन्दर्य ६॥४४ रेजे तारागणो व्योम्नि १।४१ रे रे दुष्ट वृथा कष्टम् ७५० रौद्रमेतद्वयं स्वामी ९।५७ ३।६० ५।६६ लघुत्वेऽपि सुधीः शील १२।२७ लघून्नतगृहानुच्चैः ३।६१ लज्जादिकं परित्यज्य २।७७ ललाटपट्टके तस्या
७।१३६ १०।१४०
१०।१० १०।२५ ६७४
ये शृण्वन्ति महाभव्या येषां स्मरणमात्रेण ये सन्तो भुवने भव्या योऽनेकनगर ग्रामयोगिनो मुनयस्तत्र योजनानां सहस्राणि यो जिनेन्द्रपदाम्भोजयौवनं जरसा क्रान्तम् यं सुमन्त्रं समाराध्य यः सदा नवभिपुण्यैः यः सम्यग्दर्शनज्ञान
[२] रजकस्य यशोमत्या रत्नतोरणसंयुक्तान् रत्नत्रयसरोजश्री रत्नत्रयं द्विधा प्रोक्तम् रत्नत्रयं भावशुद्धम् रत्नत्रयं समायुक्तम् रत्नत्रयं समाराध्य रत्नन्नये पराशुद्धिः रत्नप्रभापुराभागे रटत्पशुभिराकीर्णम् राजपत्नी प्रसंगेन राजविद्याभिरायुक्तः राजानं च नमस्कृत्य रात्री प्रेतवनं गत्वा रूप्यशालं विशालं च
[व] ८।१२८ वञ्चिता येन सा विप्रा १।१०३ वन्दनाभक्तिमातन्वन् १।१२४ वन्दनामेकतीर्थेशो ९।७७ वन्दे सुमतिदातार९८३
वनस्पतिनितम्बिन्याः ८.६९ वनादौ मुनयो यत्र
९।३१ वनादौ यत्र सर्वत्र १०।१२५ वर्धमान जिनेशान
९।५२ वलनानन्तरं नित्यम् ७।२८ वल्लभस्त्वं कृपासिन्धुः। ७।१०५ वस्त्रमानं समादाय ३।४६ वस्त्राभरणमादाय ७.८६ वस्त्राभरणसंयुक्ता
७।३ वस्त्राभरणसंयुक्तान् ११९९ वह्निर्जलायते येन
१०॥३१
११०५ १०१९८
११३ ६।४९ ११५२ ३।२८ १११२३ १०।१००
७।६८ ५।८८
३१७२
४।४२
६१५१
८।१२४
For Private And Personal Use Only