________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्लोकानुक्रमणिका
१२१
७१५७ ५।९८
६१४८ १०।१४७
३१८७ ३।९८
७।२५
१११२८
काचित्प्राह सुधीः सोऽयम् काचिदूचे तदा नारी काचिदूचे सखों मुग्धे कामतुल्योऽस्ति मे भर्ता कामभोगरसाधारकामाकुलाः स्त्रियः पापा कामातुरोऽभयादेव्याः कामान्धास्तत्र कुर्वन्ति कामासक्ता स्वशृङ्गारम् कामेन विह्वलीभूताः कामः क्रोधश्च मानश्च कायोत्सर्ग सदा स्वामी कार्यादी मन्दतां भेजे कार्यार्थं कपिले क्वापि कारयित्वा तथा जैनी: कारयित्वा जिनेन्द्राणाम् कालराविरिवोन्मत्ता कालादिलन्धितः प्राप्य काले कल्पशते चापि कालोऽयमशुचिनित्यम् का वार्ता भुवने पुत्र काश्चिद्रूपमहो रूपम् कितवेषु सदा राग किमस्य रूपसंपत्त्या किमेतेन शरीरेण किमेतैस्ते तपःकष्टः कुन्थुनाथमहं वन्दे कुवादिमदमातङ्ग
१०।३० कुर्वती शीघ्रमागत्य १०।२९ कुर्वन् जिनोदितं धर्मम् १०॥३७ कुर्वन् धर्म जिनप्रोक्तम् ६।९४ कुर्वन्महातपः स्वामी ३१५४ कुर्वन् विशेषतो धर्मम् ६७८
कुलाङ्गना महागीतওাও। कुष्ठो कृष्णभुजङ्गोऽपि
कुस्त्रियः साहसं किं वा ६।१७ केचिच्च प्रलयं यान्ति १०।२७ केचिच्च सुधियस्तत्र
३।५० केचिद्भव्या व्रतं शीलम् १०।१०२ केवलज्ञानसंपत्तिम ३१७१ केवलं दर्शनं धत्ते
६७ कोऽहं शुद्धचैतन्य२।३२ कोटिभास्करसंस्पद्धि
कोपं कृत्वा जगी राज्ञो _७५४ कोशेयकं च कार्पासम्
२१६० कांश्चिद् गृह्णाति गर्भस्थान् १२।२१ किं करोति कुकर्मासौ ९।३६ किं करोति न दुःशीला ९।३३ किं कुर्वन्ति वराका मे १०।२८ किचित्पुण्यं तथोपार्य ५।३४ किंचिन्न परित्यक्त ६।५८ किं ते तपःप्रकष्टेन ७९६ कि मेरुश्चलति स्थानात् ७।४१ किं वा विद्याधरी रम्या १।११ क्वचिन्मलादिकं किंचित् १।२८ क्व तेऽनिष्टं शरीरेऽभूत्
८८९ १०।१९
५।६४ ११३६१ २।२८
२१५० १।११२
६९१ १०१०४
५।७० ७.१०० ૭૮૪
७।९५ ८।१२९ १२।१७ ११११६ ७।११२
४।६६ १०१८५ ६।२४
For Private And Personal Use Only