SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२२ क्वासि - क्वासि मनोऽभीष्टक्लैव्यं परे ततः स्त्रैणम् क्रूराः सिंहादयश्चापि क्रूराः सिंहादयश्चापि क्रोध लोभ त्वभीरुत्व क्रोधं मानं च मायां च क्षमादि दशधा धर्मो क्षमासलिलधाराभिः क्षेत्रं वास्तु धनं धान्यम् - [ख] खलख्या यत्र सस्यानाम् खलो दुष्टस्वभावे च खातिकां जलसम्पूर्णाम् [ग] गृहे गृहे प्रदीपाश्च ग्रहीष्यामि तदा पञ्च ग्रीष्मकाले महाधीरः गजादी दमनं यत्र गत्वा प्रेतवनं घोरम् गत्वा सप्तपदान्याशु गदित्वा गमनं स्वस्य गदिश्वेति तथा सार्द्धम् गदित्वेति पुनर्ध्यानात् गदित्वेति स तत्पादगदित्वेति समाहूय गन्धारपुर्यां जिननाथ गेहे www.kobatirth.org सुदर्शनचरितम् ४१८४ ११।५३ १।७४ ५।१४ १०।७१ ११।५४ २५ १०।६६ १०/६० ३।१० ६.१०० १९२ ७८४८ ८२१ १०।१४६ ३।१५ ७।२७ ११८२ ७। १४२ ६।१५ ७।५९ ७ १८ ४१९९ १२।४२ Acharya Shri Kailassagarsuri Gyanmandir गणिका संगमेनापि गवां संपालनत्वाच्च गले पाशं कुधीः कृत्वा गंगातटं सुधर्गत्वा गीतनृत्यादिवादित्र गुणरत्नाकरो भव्यः गुप्तित्रयपवित्रात्मा गुरूणामुपदेशेन गुरोराज्ञां समादाय गोपस्त्रीभिश्च कौशाम्बीम् गीतमादिगणाधीशान् [ घ ] घण्टाटङ्कारवादित्र [ च ] चकार संस्तुति भक्त्या चक्रित्वं वासुदेवत्वम् चक्रे तथापि धीरोऽसौ चक्रे महोत्सवं रम्यम् चक्षुषी तस्य रेजाते चक्षुषी कर्णविश्रान्ते चतुःषष्टिमहादिव्य चतुर्थ्यां पुण्यमासस्य चतुर्दशभिरुत्सेधः चतुर्दशविधं चेति चतुर्दिक्षु महास्तूपान् चतुर्दिक्षु महामान - For Private And Personal Use Only ५।५२ ८/६३ ८२ ८.११६ ११।६५ ६।६२ १०१११४ १२।९१ ५१८० ८/५९ १।१३० ३।३५ १।१२० ९६ ७/६० ३।९९ ४१९ ४/५३ १।१०९ ३।९४ ९/४९ १०१६८ १।१०२ १९०
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy