________________
Shri Mahavir Jain Aradhana Kendra
१२२
क्वासि - क्वासि मनोऽभीष्टक्लैव्यं परे ततः स्त्रैणम्
क्रूराः सिंहादयश्चापि
क्रूराः सिंहादयश्चापि
क्रोध लोभ त्वभीरुत्व
क्रोधं मानं च मायां च
क्षमादि दशधा धर्मो
क्षमासलिलधाराभिः
क्षेत्रं वास्तु धनं धान्यम्
-
[ख]
खलख्या यत्र सस्यानाम्
खलो दुष्टस्वभावे च खातिकां जलसम्पूर्णाम्
[ग]
गृहे गृहे प्रदीपाश्च
ग्रहीष्यामि तदा पञ्च ग्रीष्मकाले महाधीरः
गजादी दमनं यत्र
गत्वा प्रेतवनं घोरम्
गत्वा सप्तपदान्याशु
गदित्वा गमनं स्वस्य
गदिश्वेति तथा सार्द्धम्
गदित्वेति पुनर्ध्यानात्
गदित्वेति स तत्पादगदित्वेति समाहूय गन्धारपुर्यां जिननाथ गेहे
www.kobatirth.org
सुदर्शनचरितम्
४१८४
११।५३
१।७४
५।१४
१०।७१
११।५४
२५
१०।६६
१०/६०
३।१०
६.१००
१९२
७८४८
८२१
१०।१४६
३।१५
७।२७
११८२
७। १४२
६।१५
७।५९
७ १८
४१९९ १२।४२
Acharya Shri Kailassagarsuri Gyanmandir
गणिका संगमेनापि
गवां संपालनत्वाच्च
गले पाशं कुधीः कृत्वा
गंगातटं सुधर्गत्वा
गीतनृत्यादिवादित्र
गुणरत्नाकरो भव्यः गुप्तित्रयपवित्रात्मा
गुरूणामुपदेशेन
गुरोराज्ञां समादाय गोपस्त्रीभिश्च कौशाम्बीम् गीतमादिगणाधीशान्
[ घ ]
घण्टाटङ्कारवादित्र
[ च ]
चकार संस्तुति भक्त्या चक्रित्वं वासुदेवत्वम्
चक्रे तथापि धीरोऽसौ
चक्रे महोत्सवं रम्यम्
चक्षुषी तस्य रेजाते
चक्षुषी कर्णविश्रान्ते
चतुःषष्टिमहादिव्य
चतुर्थ्यां पुण्यमासस्य
चतुर्दशभिरुत्सेधः चतुर्दशविधं चेति
चतुर्दिक्षु महास्तूपान् चतुर्दिक्षु महामान -
For Private And Personal Use Only
५।५२
८/६३
८२
८.११६
११।६५
६।६२
१०१११४
१२।९१
५१८०
८/५९
१।१३०
३।३५
१।१२०
९६
७/६०
३।९९
४१९
४/५३
१।१०९
३।९४
९/४९
१०१६८
१।१०२
१९०