________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
२।२० ७।४० ४।२० ४।१३ ४.५१ ८.५
एवं मत्वा स पूतात्मा एवं यदा मुनि/रः एवं यावत्सुधीमित्र एवं वृषभदासाख्यः एवं विद्यागुणैर्दानैः एवं श्रीमज्जिनेन्द्रोक्तम् एवं श्रीमन्महावीरएवं रात्रौ महाप्रीत्या एवं स्वपुण्यपाकेन एवं स पुत्रपौत्रादिएवं स श्रेणिको राजा एवं सुदर्शनो धीमान् एवं सुदर्शनो धोमान् एवं सुनिश्चलो धीमान् एरण्डबीजवाह्निएष श्रीमज्जिनेन्द्रोक्तएषो मे बान्धवो मित्र एहि त्वमेहि संजल्प औषधं क्रियते किंवा
४।५५ ७।१२२ ११२१
२०३४
४१५४
१०१५९ कन्दमूलं च संधानम् ११॥३१ कन्दर्पहस्तभल्लिा ६।२६ कटीतटे कटीसूत्र
कण्ठे मुक्ताफले दिव्यैः ४.३५ कण्ठः ससुस्वरस्तस्याः ३१५९ कपिला किं विजानाति १।१०६ कपिलस्य गृहासन्ने ८.९४ कपोलो निर्मलो तस्या ३१६८ कम्पनादासनस्याशु ८।४४ कवित्वनलिनीग्राम११८७ कर्तव्य च महाभव्यैः ९.९० कर्तुं लग्ना तदागत्य ७।१२० कौँ लक्षणसंपूर्णी
७१९७ कर्मणामुदयेनात्र १२०१९ कर्मणां क्षपणे शरः ७।१०१ कर्मणां निर्जयाद्देव १०६७ कर्मणां निर्जराहेतुम् ४७६ कर्मणामेकदेशेन ६।२५ कर्मणामास्रवो जन्ती
कराभिधातस्तिग्मांशो
करिष्यति दिनान्यष्टी ४।९३ __ करोति स्म सदादक्ष१०।१४ कष्टदुष्टकषायाद्यः
६।१२ कषायवशतो जीवः १०।११० कस्य पुत्रो गृहं कस्य
९।६८ काचिज्जगी जिनेन्द्राणाम् ६।१८ काचित्प्राह पुरे चास्मिन् .३।१२ काचित्प्राह महाश्चर्यम्
[क] कृत्वा कृपां तथा प्रोत्या कृत्वा स्नपनसत्पूजाम् . कृत्वा हस्तपुटं प्राह कृतकारितनिर्मुक्तम् कृत्रिमाणि तथा सन्ति कच्छपोव सुवस्त्रेण कज्जलं लेखने यत्र
६।३८ ११।४५
८३१ १०।११५
२०७३ २०६८ श६४ ७।१३ १०॥९६ ९५९
२०६९ ७।११६ १०॥३४ १०।३८ १०॥३३
For Private And Personal Use Only