SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १११ -१२, ३७] द्वादशोऽधिकारः शुद्धचैतन्यसद्भावा जन्ममृत्युजरातिगाः । सन्तु ते कर्मणां शान्त्यै समाराध्या जगद्धिताः ॥२५॥ धात्रीवाहनभूपाद्या ये तदा मनयोऽभवन् । ते सर्वे स्वतपोयोगैः प्राप्ताः स्वर्गापवर्गकम् ॥२६॥ यं सुमन्त्रं समाराध्य गोपालोऽपि जगद्धितः । एवं सुदर्शनो जातस्तत्र किं वय॑ते परम् ॥२७॥ अन्येऽपि बहवो भव्याः परमेष्ठिपदान्यलम् । समुच्चार्य जगत्सारं सुखं प्रापुर्निरन्तरम् ॥२८॥ तथा यं मन्त्रमाराध्य परमानन्ददायकम् । कुर्कुरोऽपि सुरो जातः का वार्ता भव्यदेहिनाम् ॥२२॥ तेषां सारफलं लोके कोऽत्र वर्णयितुं क्षमः । इन्द्रो वा धरणेन्द्रो वा विना श्रीमजिनेश्वरैः ॥३०॥ अन्योऽपि यो महाभन्यो मन्त्रमेतं जगद्धितम् । आराधयिष्यति प्रीत्या स भविष्यति सत्सुखी ॥३१॥ तस्माद्भव्यैः सुख दुःखे मन्त्रोऽयं परमेष्ठिनाम् । समाराध्यः सदासारस्वर्गमोक्षककारणम् ॥३२।। निशि प्रातश्च मध्याह्ने सन्ध्यायां वात्र सर्वदा। मन्त्रराजोऽयमाराध्यो भव्यैर्नित्यं सुखप्रदः ।।३३।। अस्य स्मरणमात्रेण मन्त्रराजस्य भूतले । सर्वे विघ्नाः प्रणश्यन्ति यथा भानूदये तमः ॥३४॥ यथा सर्वेषु वृक्षेषु कल्पवृक्षो विराजते । तथायं सर्वमन्त्रेषु मन्त्रराजो विराजते ॥३५।। इत्यादिकं समाकर्ण्य मन्त्रस्यास्य प्रभावकम् । सर्वकार्येषु मन्त्रोऽयं स्मरणीयः सदा बुधैः ॥३३॥ येन सर्वत्र भव्यानां मनोवाञ्छितसंपदाः। धनं धान्यं कुलं रम्यं भवन्त्यत्र सुनिश्चितम् ॥३७॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy