________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
[ १२, १२
सुदर्शनचरितम् वेद्यं चान्यतरच्चैवं द्वासप्ततिमिति प्रभुः । उपान्त्यसमये तत्र समुच्छिन्नक्रियाख्यतः ॥१॥ सुध्यानात्प्रकृतीः क्षिप्त्वा तथासौ चरमक्षणे । आदेयत्वं च मानुष्यगतिगत्यानुपूर्विके ॥१३॥ स पञ्चेन्द्रियजातिं च यशःकीर्तिमनुत्तरान् । पर्याप्तिं च त्रसत्वं च बादरत्वं च यन्मतम् ॥१४॥ सुभगत्वं मनुष्यायुरुच्चैर्गोत्रं च वेद्यकम् । श्रीमत्तीर्थकरत्वं च प्रकृतीः स त्रयोदश ।।१५।। हत्वैताः समयेनाशु संप्राप्तो मोक्षमक्षयम् । सिद्धो बुद्धो निराबाधो निष्क्रियः कर्मवर्जितः॥१६॥ किंचिन्न परित्यक्तकायाकारोऽप्यकायकः। त्रैलोक्यशिखरारूढस्तनुवाते स्थिरं स्थितः ॥१७॥ प्रसिद्धाष्टगुणैर्युक्तः सम्यक्त्वाद्यैरनुत्तरैः । कर्मबन्धननिर्मुक्तश्चोर्ध्वगामी स्वभावतः ॥१८॥ एरण्डबीजवद्वह्निशिखावच्च तदा द्रुतम् । निर्मलालाबुवत् स्वामी गत्वा त्रैलोक्यमस्तके ।।१९।। वृद्धिहासविनिर्मुक्तस्तनुवाते प्रतिष्ठितः। अनन्तसुखसंतृप्तः शुद्धचैतन्यलक्षणः ॥२०॥ काले कल्पशते चापि विक्रियारहितोऽचलः । अभावाद्धर्मद्रव्यस्य नैव याति ततः परम् ।।२।। त्रिकालोत्पन्नदेवेन्द्रनागेन्द्रखचरेन्द्रजम् । भोगभूमिमनुष्याणां यत्सुखं चक्रवर्तिनाम् ।।२२।। अनन्तगुणितं तस्मात्सुखं भुङ्क्ते च नित्यशः । समयं समयं स्वामी योऽसौ मे शर्म संक्रियात् ॥२३।। अन्ये सर्वेऽपि ये सिद्धाः प्रबुद्धा गुणविग्रहाः । कालत्रयसमुत्पन्नाः पूजिता वन्दिताः सदा ॥२४॥
For Private And Personal Use Only