________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-११, ८९ ]
एकादशोऽधिकारः तदा स्वामी कृपासिन्धुः स्वभावादेव संजगौ । स्वदिव्यभाषया भव्यान् परमानन्दमुगिरन् ।।७।। यत्याचारं जगत्सारं मुनीनां शर्मकारणम् । मूलोत्तरैर्गुणः पूतं रत्नत्रयमनोहरम् ।।७८॥ दानं पूजां व्रतं शीलं सोपवासं जगद्धितम् । सारसम्यक्त्वसंयुक्तं श्रावकाणां सुखप्रदम् ।।७।। नित्यं परोपकारं च धर्मिणां सुमनःप्रियम् । धर्म जगौ गुणाधीशः सर्वसत्त्वहितंकरम् ।।८।। तथा स्वामी जगादोच्चैः सप्त तत्त्वानि विस्तरात् । षड् द्रव्याणि तथा सर्वत्रलोक्य स्थितिसंग्रहम् ।।८१।। पुण्यपापफलं सर्व कर्मप्रकृतिसंचयम् । यं कंचित्तत्त्वसद्भावं तं सर्व जिनभाषितम् ॥८॥ श्रुत्वा ते भव्यसंदोहाः परमानन्दनिर्भराः । जयकोलाहलैरुच्चैरतं नमन्ति स्म भक्तितः॥३॥ तदा तस्य समालोक्य केवलज्ञानसंपदाम् । व्यन्तरी सा तमानम्य सारसम्यक्त्वमाददे ॥४॥ सत्यं ये पापिनश्चापि भूतले साधुसंगमात् । तेऽत्र श्रद्धा भवत्युच्चैरयः स्वर्णं यथा रसात् ।।८५।। तथातिशयमाकर्ण्य केवलज्ञानसंभवम् । सुकान्तपुत्रसंयुक्ता सजनैः परिवारिता ॥८६।। मनोरमा समागत्य तं विलोक्य जिनेश्वरम् । धर्मानुरागतो नत्वा समभ्यर्च्य सुभक्तितः ।।८७।। संसारदेहभोगेभ्यो विरक्ता सुविशेषतः । सुकान्तं सुतमापृच्छय क्षान्त्वा सर्वान् प्रियोक्तिभिः ।।८८। त्रिधा सर्व परित्यज्य वस्त्रमात्रपरिग्रहा। तत्र दीक्षां समादाय शर्मदा परमादरात् ।।८९॥
For Private And Personal Use Only