________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
सुदर्शनचरितम्
[११, ३८तत्र प्रेतवने स्वामी कायोत्सर्गेण धीरधीः । यावत्सं तिष्ठते दक्षस्तत्त्वचिन्तनतत्परः ॥३॥ तावत्सा व्यन्तरी पापा व्योममार्गे भयातुरी । पर्यटन्ती विमानस्य स्खलनाद्वीक्ष्य तं मुनिम् ॥३९॥ जगौ रे हं तवार्तेन मृत्वा जातास्मि देवता । त्वं च केनापि देवेन रक्षितोऽसि सुदर्शन ॥४०॥ इदानीं कः परित्राता तव त्वं ब्रूहि मे शठ । गदित्वेति महाकोपादुपसर्ग सुदारुणम् ।।४।। कत लग्ना तदागत्य मुनेः पुण्यप्रभावतः । सोऽपि यक्षः सुधीभक्तो वारयामास तां सुरीम् ।।१२।। सापि सप्तदिनान्युच्चैयुद्धं कृत्वा सुरेण च । मानभङ्ग तरां प्राप्य रात्रिर्वा भास्कराद्गता ॥४॥ तदा सुदर्शनः स्वामो तस्मिन् घोरोपसर्गके। ध्यानावासे स्थितस्तत्र मेरुवन्निश्चलाशयः॥४४॥ कर्मणां क्षपणे शूरः सावधानोऽभवत्तराम् । क्रमस्तु प्रकृतीनां च मया किंचिन्निरूप्यते ॥४५॥ सम्यग्दृष्टिगुणस्थाने चतुर्थे भुवनोत्तमे । पञ्चमे च तथा षष्ठे सप्तमे वा यतीश्वरः।।१६।। धर्मध्यानप्रभावेन तेषु स्थानेषु वा क्वचित् । मिथ्यात्वप्रकृतीस्त्रेधा चतस्रो दुःकषायजाः॥४७॥ देवायुर्नारकायुश्च पश्वायुः पापकारणम् । दशैताः प्रकृतीहत्वा पूर्वमेव मुनीश्वरः ।।२८।। अष्टमे च गुणस्थाने क्षपकश्रेणिमाश्रितः। अपूर्वकरणो भूत्वा स्थित्वा च नवमे सुधीः ॥१९॥ शुक्लध्यानस्य पूर्वेण पादेन परमार्थवित् । नाम्ना पृथक्त्ववीतर्कवीचारेण विचारवान् ॥५०॥
For Private And Personal Use Only