________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-११, ३७] एकादशोऽधिकारः
बहिलावण्यसंयुक्तं किंपाकफलवत् खरम् । कामिनां पतनागारं निःसारं संकटोत्करम् ॥२५॥ दुष्टस्त्रियो जगत्यत्र सद्यः प्राण प्रहाः किल । सर्पिण्यो वात्र मूढानां वञ्चनाकरणे चणाः ।।२६।। पातिन्यः श्वभ्रग यां स्वयं पतनतत्पराः । प्रमुग्धमृगसार्थानां वागुराः प्राणनाशकाः ॥२७॥ कामान्धास्तत्र कुर्वन्ति वृथा प्रीतिं प्रमादिनः । स्वतत्त्वं नैव जानन्ति यथा धात्तूरिकाः खलाः ।।२८।। ते धन्या भुवने भव्या ते स्त्रीसंगपराङमुखाः । परिपाल्य व्रतं शीलं संप्रापुः परमोदयम् ॥२९॥ मयापि श्रीजिनेन्द्रोक्ते तत्त्वे चित्तं विधाय च । मोक्षसौख्यं परं साध्यं सर्वथा शीलरक्षणात् ।।३०।। एवं यदा मुनिर्धारः स्वचित्ते चिन्तयत्यलम् । तावत्तया समद्धृत्य पापिन्या मुनिसत्तमम् ।।३।। स्वशय्यायां चकाराशु स तदापि मुनीश्वरः । काष्ठवच्चिन्तयामास मौनस्थो निश्चलस्तराम् ॥३२।। सर्वथा शरणं मेऽत्र परमेष्टी पितामहः । एकोऽहं शुद्धबुद्धोऽहं नान्यः कोऽपि परो भुवि ॥३३।। तदा तया च पापिन्या गाढमालिङ्ग नैर्घनैः । मुखे मुखार्पणैर्ह स्तस्पर्शनै रागजल्पनैः ॥३४॥ नग्नीभूय निजाकारदर्शनैर्मदनैस्तथा । इत्थं दिनत्रयं स्वामी पीडितोऽपि तथा स्थितः ॥३५॥ निश्चलं तं तरां मत्वा देवदत्ता तदा खला। निरा मुनिमुद्धृत्य गत्वा शीघ्र श्मशानकम् ।।३६।। धृत्वा कृष्णमुखं लात्वा पापिनी स्वगृहं गता। दुष्टाः स्त्रियो मदोन्मत्ताः किं न कुर्वन्ति पातकम् ॥३७॥
For Private And Personal Use Only