________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-१०, ११४]
दशमोऽधिकारः कायोत्सर्ग सदा स्वामी करोति स्म स्वशक्तितः । कायेऽति निस्पृहो भूत्वा कर्मा हानये बुधः ॥१०२॥ षडावश्यकमित्यत्र मुनीनां शर्मराशिदम् । आवास वा शिवप्राप्त्य साधयामास योगिराट् ।।१०३।। कौशेयकं च कार्पासं रोमजं चर्मजं तथा । वाल्कलं च पटं नित्यं पञ्चधा त्यजति स्म सः ।।१०४॥ जातरूपं जिनेन्द्राणां परं निर्वाणसाधनम् । रक्षणं ब्रह्मचर्यस्य मत्वा नग्नत्वमाश्रितः ॥१०५।। अस्नानं संविधत्ते स्म दयालू रागहानये । क्षितौ शयनमत्युच्चैः स भेजे धृतिकारणम् ॥१०६॥ दन्तानां धावनं नैव करोति स्म महामुनिः । प्रत्याख्यानप्ररक्षार्थ मुनिमार्गस्य तत्त्व वित् ॥१०॥ मुक्तिपानप्रवृत्तश्च मर्यादाप्रतिपालकम् । ऊर्वीभूय यथायोग्यमेकवारं स्वयुक्तितः ॥१८॥ संतोषभावमाश्रित्य श्रावकाणां ग्रहे शुभम् । आहारं स्वतपःसिद्ध्यै करोति स्म महामुनिः ॥१०९।। कृतकारितनिर्मुक्तं पवित्रं दोषवर्जितम् । अन्तरं पादयोः कृत्वा चतुरङ्गुलमात्रकम् ॥११०।। सूर्योदये घटीषटकमपराह्न तथा त्यजन् । तन्मध्ये प्राशुकाहारं स लाति स्म मुनिः शुभम् ॥१११॥ एतान् मूलगुणानुचैर्मुनीनां मोक्षसाधकान् । दनेऽष्टाविंशतिं शुद्धान धर्मध्यानपरायणः॥११२॥ तथा श्रीमजिनेन्द्रोक्तं दशधा धर्ममुत्तमम् । उत्तमक्षान्तिसन्मुख्यं स प्रीत्या प्रत्यपालयत् ॥११३॥ गुप्तित्रयपवित्रात्मा सर्वशीलप्रभेदभाक् । द्वाविंशतिप्रमाणोक्तपरीषहसहिष्णुकः ॥११४॥
For Private And Personal Use Only