________________
Shri Mahavir Jain Aradhana Kendra
९२
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
धन्यास्य जननी लोके ययासौ जनितो मुनिः । मुक्तिगामी दयासिन्धुः पवित्रीकृतभूतलः ||३८|| काचित्प्राह पुरे चास्मिन् स धन्यो भव्यसत्तमः । आहारार्थं क्रियापात्रं यद्गृहं यास्यतीत्ययम् ||३९|| इत्यादिकं महाश्चर्य संप्राप्ता निजमानसे । ब्रुवन्ति स्म यदा नार्यः परमानन्दनिर्भराः ॥४०॥ तदा तत्र पुरे कश्चिन्महापुण्योदयेन च । तं विलोक्य मुनिं तुष्टो निधानं वा गृहागतम् ॥ ४१ ॥ श्रावकाचारपूतात्मा प्रणिपत्य मुहुर्मुहुः । नमोऽस्तु भो मुने स्वामिंस्तिष्ठ तिष्ठेति संब्रुवन् ॥४२॥ प्राशुकं जलमादाय कृत्वा तत्पादधावनम् । इत्थं सुनवभिः पुण्यैर्दातृस प्रगुणैर्युतः ||४३| तस्मै दानं सुपात्राय ददावाहारमुत्तमम | स्वर्ग मोक्ष सुखोत्तुङ्गफलपादप सिञ्चनम् ||४४|| सर्वेऽपि मुनयस्तद्वत्पारणां चक्रुरुत्तमाः । समागत्य निजं स्थानं स्वक्रियासु स्थिताः सुखम् ||४५ || अतः सुदर्शनो धीमान् शुद्धश्रद्धानपूर्वकम् । गुरोः पार्श्वे जिनेन्द्रोक्तं सर्वशास्त्र महार्णवम् ॥४३॥ स्वगुरोर्भक्तितो नित्यं ग्रन्थतञ्चाथतो मुदा । सुधीः संतरति स्मोचेर्गुरुभक्तिः फलप्रदा ||४७|| ये भव्यास्तां गुरोर्भक्ति कुर्वते शर्मदायिनीम् । त्रिशुध्यति महाभव्या लभन्ते परमं सुखम् ||४८ || ततोऽसौ सर्वशास्त्रज्ञो भूत्वा तत्त्वविदांवरः । सर्वसत्त्वेषु सर्वत्र सद्दयां प्रतिपालयन् ||४६|| सस्थावर केपूचैर्मनोवाक्काययोगतः । या सर्वज्ञः समादिष्टा धर्मद्रोर्मूलकारणम् ||५०||
For Private And Personal Use Only
[ १०, ३८