SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -10, ३७] दशमोऽधिकारः लघून्नतगृहानुच्चेः समभावेन भावयन् । तदा तद्रूपमालाक्य समस्ताः पुरयोषितः ॥२५॥ महाप्रेमरसैः पूर्णाः सरितो या सरित्पतिम् । तं द्रष्टुं परमानन्दासमन्तान्मिलिता द्रुतम् ।।२६।। कामेन विह्वलीभूताः प्रस्खलन्त्यः पदे पदे । गृहकार्य परित्यज्य तदर्शनसमुत्सुकाः ॥२७॥ काश्चिद्रूपमहो रूपं वदन्त्यश्च परस्परम् । धावमानाः प्रमोदेन भ्रमर्यो वाम्बुजोत्करम् ।।२८।। काचिदूचे तदा नारी सखों प्रति शृणु प्रिये । धन्या मनोरमा नारी ययासो सेवितो मुदा ॥२९॥ काचित्साह सुधीः सोऽयं सुदर्शनसमाह्वयः । राजश्रेष्ठी जगन्मान्यः श्रियालिङ्गितविग्रहः ॥३०॥ वश्चिता येन सा विप्रा प्रोन्मत्ता कपिलप्रिया । येन त्यक्ता महीभर्तुर्भामिनीकामकातरा ॥३१।। सोऽयं स्वामी समादाय जैनों दोक्षां शिवप्रदाम् । जातो महामुनिर्धीमान पवित्रः शीलसागरः ॥३२।। काचित्प्राह महाश्चर्य येन पुत्रान्विता प्रिया । मनोरमा महारूपवती त्यक्ता महाविया ॥३३॥ काचिजगौ जिनेन्द्राणां धर्मकर्मणि तत्परा ! शृणु त्वं भो सखि व्यक्तं मद्वचः स्थिरमानसा ॥३४॥ येऽत्र स्त्रीधनरागान्धा भोगलालसमानसाः । तपोरत्नं जिनेन्द्रोक्तं कथं गृह्णन्ति दुर्दशाः ॥३५।। अयं जैनमते दक्षः परित्यज्य स्वसंपदाम् । मोक्षार्थी कुरुते घोरं तपः कातरदुःसहम् ॥३६॥ काचिदूचे सखीं मुग्धे त्वं कटाक्षनिरीक्षणम् । वृथा किं कुरुषे चायं मुक्तिरामानुरञ्जितः ॥३०॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy