SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् कृत्रिमणि तथा सन्ति जिनसद्मानि यत्र च । तिर्यग्लोके यथा सूत्रं नृपश्वादिकसंभृते ||६८|| सौधर्मादिषु कल्पेषु त्रिषष्टिपटलेवलम् । लक्षाश्चतुरशीतिस्ते प्रासादाः श्रीजिनेशिनाम् ||६२॥ सहस्राणि तथा सप्तनवतिः प्रविराजिताः । त्रयोविंशतिसंयुक्ता रत्नबिम्बैमनोहराः ॥७०॥ सर्व देवेन्द्रदेवोवैरहमिन्द्रैः सुभक्तितः । पूजिता वन्दिता नित्यं शान्तये तान् भजाम्यहम् ॥ ७१ ॥ त्रैलोक्यमस्तके रम्ये प्राग्भाराख्यशिलातले । सिद्धक्षेत्रं सुविस्तीर्ण छत्राकारं समुज्ज्वलम् ||१२| तस्योपरि मनागून गव्यूतिप्रमितान्तरे । तनुवाते प्रतिष्ठन्ते सदा सिद्धा निरञ्जनाः || १३ ॥ येषां स्मरणमात्रेण रत्नत्रयपवित्रिताः । मुनयस्तत्पदं यान्ति ते सिद्धाः सन्तु शान्तये ||७४ ।। इत्यादिकं जगत्सर्वं पद्रव्यैः संभृतं सदा । चिन्तनीयं महाभव्यः संवेगार्थ जिनोक्तिभिः ||३५|| इति लोकानुप्रेक्षा । बोधी रत्नत्रयप्राप्तिः संसाराम्भोधितारिणी । स्वर्मोक्षसाधिनी नित्यं सा बोधिः सेव्यते सदा ||७६ || रत्नत्रयं द्विधा प्रोक्तं व्यवहारेण निश्चयात् । व्यवहारेण तद्यत्र जिनोक्ते तत्त्वसंग्रहे || ७ || श्रद्धानं भव्यजीवानां व्रतसंदोह भूषणम् । स्वर्गादिसुखदं नित्यं दुर्गतिच्छेदकारणम् ||८|| निःशंकितादिभिर्युक्तमष्टाङ्गैस्तद्धि दर्शनम् । क्षालितं वा महारनं भाति भव्ये मदोज्झिते ॥ ९॥ For Private And Personal Use Only [ ९,६८
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy