SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -९, ९० ] नवमोऽधिकारः ज्ञानमष्टविधं नित्यं समाराध्यं मुमुक्षुभिः । केवलज्ञानदं जैनं विरोधपरिवर्जितम् ।।८।। चारित्रं च द्विधा ज्ञेयं मुनिश्रावकभेदभाक । आद्यं त्रयोदशो भेद्यं परं चैकादशप्रभम् ।।८।। निश्चयेन निजात्मा च शुद्धो बुद्धो यथा शिवः । सेव्यते यन्महाभव्यदुराग्रह विवर्जितः ।।२।। रत्नत्रयं भावशुद्धं परमानन्दकारणम् । इत्यादि बोधिराराध्या सतां सारविभूषणम् ।।८३।। इति बोधिप्रेक्षा। संसारसागरे जीवान पततः पापकर्मणा । यः समुद्धृत्य संधत्ते पदे स्वर्गापवर्गजे ।।८।। स धर्मो जिननाथोक्तो दशलाक्षणिको मतः । रत्नत्रयात्मकश्चापि दयालक्षणसंबकः ॥८५।। संसारे सरतां नित्यं जन्तूनां कर्मशत्रभिः । दुर्लभं तं समासाद्य यन्न कुर्वन्तु धीधनाः ।।८।। सोऽपि धर्मो द्विधा प्रोक्तो मुनिश्रावकगोचरः। आद्यो दशविधो धर्मो दानपूजावतेः परः ।।८।। धर्मेण विपुला लक्ष्मीधर्मेण विमलं यशः । धर्मेण स्वर्गसत्सौख्यं धर्मेण परमं पदम् ।।८८।। इत्यादि धर्मसद्धावं मत्वा भव्यैः सुखार्थिभिः । श्रीमजिनेन्द्रसद्धर्मो नित्यं संसेव्यते मुदा ।।८२॥ इति धर्मानुप्रेक्षा। एवं सुदर्शनो धीमान् महाभव्यशिरोमणिः । अनुप्रेक्षास्तरां ध्यात्वा दीक्षा लातुं समुद्यतः ॥२०॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy