________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-९, ४३]
नवमोऽधिकारः यथा कनकपाषाणे सुवर्ण मिलितं सदा। तथापि स्वस्वरूपेण भिन्नमेवाधितिष्ठते ॥३४॥ जीवोऽपि सर्वदा तद्वच्छक्तितो ज्ञानदृष्टिभाक् । शरीरे वर्तते नित्यं स्वस्वरूपो गुणाकरः ॥३५॥
__इत्यन्यत्वानुप्रेक्षा।
कालोऽयमशुचिनित्यं मांसास्थिरुधिरैमलेः । बीभत्सः कृमिसंघातः प्रक्षयी क्षणमात्रतः॥३६।। मत्वेति पण्डितैीरः श्रीजिनश्रुतसाधुषु । भक्तितः सुतपोयोगैर्ऋतैर्नानाविधैः शुभैः ॥३७॥ प्रमादं मदमुत्सृत्य सावधानैर्जिनोक्तिषु । सत्कुलं प्राप्य कालस्य फलं ग्राह्यं सुखार्थिभिः॥३८॥
इत्यशुच्यनुप्रेक्षा। मिथ्यावतप्रमादैश्च कषार्योगकैस्तथा । कर्मणामास्रवो जन्तोभेग्नद्रोण्यां यथा जलम् ।।३९।। सापि द्विधावः प्रोक्तः शुभाशुभविकल्पतः । परिणामविशेषेण विज्ञेयो धीधनैर्जनैः ।।४०||
इत्यारवानुप्रेक्षा। सम्यक्त्वत्रतसंयुक्तसत्क्षमाध्यानमानसैः । मनोमर्कटकं रुध्वा दयासंपत्तिशालिभिः ।।४।। संवरः क्रियते नित्यं प्रमादपरिवर्जितः । कर्मणां वा महाम्भोधौ जलानां पोतरक्षकैः॥४२॥
___ इति संवरानुप्रेक्षा।
निर्जरा द्विविधा ज्ञेया सविपाकाविपाकजा। कर्मणामेकदेशेन हानिर्भवति योगिनाम् ॥४॥
For Private And Personal Use Only