________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-९, २२]
नवमोऽधिकारः स्वर्गो दुर्गः सुरा भृत्या वनमायुधमुत्कटम् । ऐरावणो गजो यस्य सोऽपि कालेन नीयते ॥११॥ निधयो नव रत्नानि चतुर्दश षडङ्गकम् । सैन्यं सबान्धवं सर्व चक्रिणः शरणं न हि ॥१२॥ जन्ममृत्युजरापायं रत्नत्रयमनुत्तरम् । शरण्यं भव्यजीवानां संसारे नापरं कचित् ।।१३।।
- इत्यशरणानुप्रेक्षा। पञ्चप्रकारसंसारे द्रव्ये क्षेत्रे च कालके । भवे भावे चतुर्भेदगतिगर्तासमन्विते ॥१४॥ अनादिकालसंलग्नकर्मभिः संवशीकृतः। जीवो नित्यं भ्रमत्यत्र लोहो वा चुम्बकेन च ॥१५॥ छेदनं भेदनं कष्टं शूलाधारोहणं चिरम् । मिथ्याकषायहिंसाद्यैर्नारका नरकेषु च ॥१६।। मुञ्जन्ते क्षुत्पिपासाद्यैर्दुःखं ते पशवः खरम् । मायापापादिदोषेण ताडनं तापनं घनम् ।।१७।। मनुष्येषु च दुःखौघो जायते पापकर्मणा। इष्टमित्रवियोगेनानिष्टसंयोगतस्तथा ।।१८।। पापेन दुःखदारिद्रयजन्ममृत्युजरादिजम् । पराधीनतया नित्यं दुःखं संजायते नृणाम् ॥१९॥ देवानां च भवेदुःखं मानसं परसंपदाम् । समालोक्य तथाचान्ते प्राप्ते मिथ्यादृशान्तरम् ॥२॥ श्रीमजिनेन्द्रसद्धर्मविहीना बहवो जनाः। एवं संसारकान्तारे दुःखमारे भ्रमन्त्यहो ॥१॥ उक्तंचएकेन पुद्गलद्रव्यं यत्तत्सर्वमनेकशः । उपयुज्य परित्यक्तमात्मना द्रव्यसंसृतौ ॥२२॥
For Private And Personal Use Only