SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir –८, १३२ ] अष्टमोऽधिकारः रजकस्य यशोमत्या गर्भे पुत्री च वत्सिनी । जाता तत्रार्थिकासङ्गं समासाद्य स्वशक्तितः ॥ १२८|| किंचित्पुण्यं तथोपार्ण्य संजातेयं मनोरमा । रूपलावण्यसंयुक्ता प्रीता ते प्राणवल्लभा ॥१२९|| सतीमतल्लिका नित्यं दानपूजाव्रतोद्यता । जैनधर्मं समाराध्य जन्तुः पूज्यतमो भवेत् ॥१३०॥ इत्यादि भवसंबन्धं गुरोर्विमलवाहनात् । श्रुत्वा सुदर्शनः श्रेष्ठ संतुष्टो मानसे तराम् ॥ १३१ ॥ स जयतु जिनदेवो देवदेवेन्द्रवन्द्यो भवजलनिधिपोतो यस्य धर्मप्रसादात् । कुगतिगमनमुक्तः प्राणिवर्गो विशुद्धो भवति सुगतिसङ्गो निर्मलो भव्यमुख्यः || १३२ || इति सुदर्शनचरिते पञ्चनमस्कार माहात्म्य प्रदर्शके मुमुक्षुश्रीविद्यानन्दिविरचिते सुदर्शन - मनोरमा-मवावलीवर्णनो नामाष्टमोऽधिकारः । For Private And Personal Use Only ७९
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy