________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
–८, ११४ ]
अष्टमोऽधिकारः
अथ गोपालकः सोऽपि निधानं वा जगद्वितम् । मन्त्रं तं प्राप्य तुष्टात्मा संपठन् परमादरात् ॥ १०२॥ भोजने शयने पाने यानेऽरण्ये घने बने | पशूनां रक्षणे प्रीत्या बन्धने मोचनेऽपि च ॥ १०३ ॥ अन्यत्र सर्वकार्येषु पठनुच्चैः प्रमोदतः । धेनूनां दोहने काले मन्त्रमुच्चारयंस्तथा || १०४॥ श्रेष्ठिना तेन संपृष्ठो गोपो भो ब्रूहि केन च । मन्त्रोऽयं प्रवरस्तुभ्यं दत्तः शर्म शतप्रदः || १०५ ।। सुभगस्तं प्रणम्याशु तत्प्राप्तेः कारणं जगौ । तन्निशम्य सुधीः श्रेष्ठी तं प्रशंसितवान् भृशम् ॥ १०६॥ धन्यस्त्वं पुत्र पुण्यात्मा त्वमेव गुणसागरः । यत्त्वया स मुनिर्दृष्टः प्राप्तो मन्त्रो जगद्धितः ॥ १०७॥ उद्घृतोऽयं त्वया जीवः स्वकीयो भवसागरात् । त्वमेव प्रवरो लोके त्वमेव शुभसंचयः ॥ १०८ ॥ उद्वर्तितो यथादर्शो भवत्येव सुनिर्मलः । तथा सन्मन्त्रयोगेन जीवो निर्मलतां व्रजेत् ॥ १०९ ॥ इति प्रशस्य तं श्रेष्ठी सम्यग्दृष्टिः सुधार्मिकः । वस्त्रभोजनसद्वाक्यैस्तोषयामास गोपकम् ॥ ११०॥ तदाप्रभृति पूतात्मा विशेषेण स्वपुत्रवत् । नित्यं पालयति स्मोच्चैर्धमीं धर्मिणि वत्सलः ॥ १११ ॥ अथैकदागतोsटव्यां गोमहिध्यादिवृन्दकम् । सलावा चारयंस्तत्र गङ्गातीरे मनोहरे ॥ ११२ ॥ अर्हतां प्रजपन्नाम शर्मधाम जगद्धितम् । सावधान स्तरोर्मूले पवित्रे परमार्थतः ॥ ११३ ॥ स्थितो यावत्सुखं तावदन्यो गोपः समागतः । तं जगादात्र भो मित्र महिष्यस्ते परं तटम् ॥ ११४॥
For Private And Personal Use Only
७७