________________
Shri Mahavir Jain Aradhana Kendra
जिनवल्लभ॥ ८ ॥
www.kobatirth.org.
हसतीति हसा । हे हर चौर। हये अश्वे । हतः हन् हिंसागत्योः वर्तमाना तसि रूपं । हेला सखि संस्तरं शयनीयं सारय प्रगुणीकुरु सज्जीकुरु इतः स्थाने ॥ ३६ ॥
व्यथितः किमाह सदयः, क्षितकं श्रुत्क्षामकुक्षिमुद्रीक्ष्य ? । दारुणधन्वनि समरे, कीहक्कातर नरश्रेणिः ? ३७ अव० -- " हा वराक निरशन" गतागतः । हा खेदे हे वराक तपस्विन् निरशन गतभोजन । न शरनिकरं बाणसङ्घातं आवहति या सा तथा ॥ ३७ ॥
चन्द्रः प्राह वियोगवानकरवं किं रोहिणीं प्रत्यहं ?, शम्भोः केन जवाददाहि सरुषा कस्याङ्गयष्टिः किल ? । शीघ्रं कैः पथि गम्यते ?ऽथ कमला बूते मुहुर्वल्लभं ध्यानावेश शादलाभि पुरतः कैर्वैश्वरूपं मम ? ३८ ॥ अव० - "मयैः " चतुः समस्तः । हे म चन्द्र, ऐः अगाः त्वं इण गतौ ह्यस्तनी सि विकरणलोपे अवर्णस्याकार इति वृद्धौ रूपं । मया एः कामस्य । मयैः उष्ट्रैः । हे मे ऐः वैष्णवैः ॥ ३८ ॥
गुरुरहमिह सर्वस्याग्रजन्मेति भट्ट, समदममदयिष्यन् कोऽपि कुप्यन् किमाह ? |
त्वमलदयपदं वा आश्रयाभावमूर्छा-कटकन गविशेषान् कीदृगामन्त्रयेत ? ॥ ३९ ॥ अव० - "आ विप्र वमाद्यत्वमदं" द्विर्गतजातिः । आः खेदे हे विप्र द्विज वम मुझ आद्यत्वमदं प्रथममदं अह१ हण्डे हजे हलाऽऽहाने नीचां चेटीं सखीं प्रति इति वचनात् सखीं प्रति संबोधनवाचकोऽयमत्र हलाशब्दः ततश्च “हला" इत्यस्य हे सखि इत्यर्थः ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
प्रश्नशतम्
॥ ८ ॥