SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रश्वशतम् जिमवल्लभ- रय क्षयं, इति प्रश्नः । इदमुत्तरं हे तात क्रमनयौ कुलधौं तयोरन्ते क्षये विनाशे रतं आसक्तं पुमांसं पुरुषं ॥१९॥ किं प्राहुः परमार्थतः कमृषयः?किं दुर्गमं वारिधे-विद्याकंन भजन्ति? रागिमिथुन कीक्किमध स्मृतम?।। रक्षांसि स्पृहयन्ति किं?, तनुमंतां कीहक् सुखार्थादिक?,कीहक्कय्कलोकहर्षजनक नव्योम वर्षास्वपि? २० | अव०-"विगतजलदपटलं" विपरीतमष्टदलकं । किं प्राहुः कमृषयः ? बिलं विवरं, गलं कण्ठं प्राहुः कथयन्ति स्म । तलं मध्यभूतलं । जलं (डं ) मूर्ख । ललं विलासयुक् । दलं खण्डं । पलं मांसं । टलं चञ्चलं ॥ २० ॥ अभिसारिकाह कांश्चित्तरुणा:किं कुर्वतेत्र के कस्याः?ारतिसागरे मृगदृशः, किं किमकार्षीत्कथंकामो?२१ | अव०-“समयं ते अधरदलं" समस्तव्यस्तजातिः । अभिसारिकाह काँश्चित् तरुणाः समयन्ते समागच्छन्ति समयं सङ्कतं ते तव अधरदलं ओष्ठपुटं अधरत् भृतवान् अलं अत्यर्थं ॥२१॥ कामाः प्राहुरुमापते! तव रुषःप्रागत्र कीदृग सती, का केषां किमकारि वारितनुदे रत्या खचेतो मुदे। पश्चादुद्भवजानुसंभवनरान् दैत्यान्त्यदंष्ट्राङ्गजान मन्दंच क्रमशोमुजध्वनिरगात् कीदृक्क्क कस्मिन्सति२२, का अव०-"अजा मदहतभा पूर्वो मेने” द्विः समस्तजातिः । हे अजाः कामाः। मेने मनिता । का? पूः शरीरं । कीदृक् ? मदहतभा मया अहताः भाः प्रभाः यस्याःसा । केषां ? वो युष्माकं । अश्च जाश्च मश्च दश्च हश्च तश्च भाश्च - CG For Private And Persone ly
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy