________________
नाभ्यम्भोजभुवः स्मरस्य च रुचो विस्तारयेति श्रियः, पत्युः पत्युपदेशनं कथमथो पत्नीष्यते कीदृशी? इत्याख्यत् कमला तथाकलियुगेकीहक्कुराज्यस्थितिः?,कीदृश्याऽहनि चण्डभास्करकरेनक्षत्रराज्याऽजनि?
अव०-"विभा वितानयां" गतागतद्विर्गतः। (या नता विभौ इ २ विभाविताऽनयाः ३ विभावितानया ४) विभा ६ |वितानय उश्च इंश्च वी तयोर्योः भा दीप्तयः विभाः ताः, वितानय विस्तारय । हे अ विष्णो। या पत्नी नता विभौ। हे हैं। विभावितः प्रकटितोऽनयो यस्यां सा । विगतो भाया वितानो विस्तारो यस्याः सा तथा तया ॥१७॥ प्रभुमाश्रित्य श्रीदं,किमकुर्वन् के कयौ समं लक्ष्मि!?। कह केरिसया के मरण-मुवगया लुद्धयनिरुद्धा? १८ ___ अव.-"समगंसताऽसां मयाँ" द्विर्गतभाषाचित्रकजातिः ( समग-सतासा-मया) समगंसत संगं गतवन्तः । असाः3 भलक्ष्मीकाः । मया लक्ष्म्या । समग एककालं । ( सतासा ) सत्रासाः। ( मया ) मृगाः ॥१८॥ वसुदेवेन मुररिपुहिँसाहेतुतां श्रियां पृष्टः । तेणं तेहिं चिय अक्खरेहिँ से उत्तरं सिट्ठ ॥ १९॥
अव०-“तायऽकमऽनयंत रयं" भाषाचित्रसमवर्णप्रश्नोत्तरं । ताः लक्ष्म्यः , हे अ, के (पुरुष) अनयन्त नीतवत्यः, १ ब्रह्मा । २ कामदेवः ३ लक्ष्मि ।
For
And Persone
ly