________________
SASAYA
॥ अथ श्रीपार्श्वलघुस्तवः॥
(सावरिः) लक्ष्मीनिदानं गुरुकर्मदानं, सद्धर्मदानं जगते ददानम् ।
यक्षेशपार्धाङ्कितपादपावं, नुवामि पार्श्व भवभेदपार्शम् ॥ १॥ अवचूरिः-अहं पार्श्व नुवामि स्तौमि । कीदृशं पार्च ? लक्ष्मीर्मुक्तिरूपा तस्य निदानं कारणं । पुनः कीदृशं ? गुरूणि महान्ति कर्माणि अष्टसंख्यानि तेषां दानं छेदनं अस्ति यस्य स तं । पुनः कीदृशं ? जगते त्रैलोक्याय सत् समीचीनं धर्मदानं ददानं प्रयच्छन्तं । पुनः कीदृशं ? यक्षेशश्चासौ पार्श्वश्च यक्षेशपार्श्वस्तेनाङ्कितं चिह्नितं पादपार्श्व चरणाभ्याशभागो यस्य तं । पुनः०भवस्य संसारस्य भेदो भेदनं तत्र पार्श्वमिव पार्श्व पशुसमूहतुल्यमित्यर्थः । नुवा मीति तौदादिकात् “णु स्तवे" इत्यस्मालट् ॥१॥
BACHESTROERA%%%
A
ASSASALARIS
sha
For
And Persone n