SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ SASAYA ॥ अथ श्रीपार्श्वलघुस्तवः॥ (सावरिः) लक्ष्मीनिदानं गुरुकर्मदानं, सद्धर्मदानं जगते ददानम् । यक्षेशपार्धाङ्कितपादपावं, नुवामि पार्श्व भवभेदपार्शम् ॥ १॥ अवचूरिः-अहं पार्श्व नुवामि स्तौमि । कीदृशं पार्च ? लक्ष्मीर्मुक्तिरूपा तस्य निदानं कारणं । पुनः कीदृशं ? गुरूणि महान्ति कर्माणि अष्टसंख्यानि तेषां दानं छेदनं अस्ति यस्य स तं । पुनः कीदृशं ? जगते त्रैलोक्याय सत् समीचीनं धर्मदानं ददानं प्रयच्छन्तं । पुनः कीदृशं ? यक्षेशश्चासौ पार्श्वश्च यक्षेशपार्श्वस्तेनाङ्कितं चिह्नितं पादपार्श्व चरणाभ्याशभागो यस्य तं । पुनः०भवस्य संसारस्य भेदो भेदनं तत्र पार्श्वमिव पार्श्व पशुसमूहतुल्यमित्यर्थः । नुवा मीति तौदादिकात् “णु स्तवे" इत्यस्मालट् ॥१॥ BACHESTROERA%%% A ASSASALARIS sha For And Persone n
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy