SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॐ । द्विस्वरत्रिव्यञ्जनयुक्ता षट् श्लोकी । स रसासारसंसारं, संसारं तरसा रसात् । ततार तरसा तारं ससतां तारसारराः ॥ १ ॥ टीका - हे "तारं ससतां तारसारराः” तारमतिशयेन, ससतां सत्येन सह वर्तन्त इति ससन्तस्तेषां ससतां सम्यक् - तत्त्ववतां पुरुषाणां परमपुरुषनयनस्य तारः कनीनिका तद्रूपं सारं न्याययुक्तिसङ्गतोऽर्थः तदेव रा धनं यस्य तस्यामत्रण हे तारं ससतां तारसारराः । “सः" सकलाबालगोपालप्रसिद्धो भवान् (भगवान्) "तरसा" वेगेन । "तरसा " बलेन निरवधिध्यानरूपेण । ( रसात्) यज्जातनिर्वृतिरूपनियतानुयोगात् । "संसारं" भवं वार्धिवदगाधस्वरूपं । "ततार" तीर्णवान् । किंभूतं संसारं ? "रसासारसंसारं" रसै रौद्रादिभिः असारोऽनुत्तमः संसारः संसरणं परिभ्रमणं यत्र तं रसासारसंसारम् ॥ १ ॥ तान्तासात रसं तान्ता - सातान्तं संततातत । सारसारसतारान्त- रससारसरः सताम् ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kalasagarson Gyanmandr
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy