SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir in Aach enden Acharya Sh a ron Gyarmand स्तवः ॥ ७१ ॥ श्रीपार्श्वकृत्वा ? किलेति सत्ये । धनुः कोदण्ड क्रोधात् समादाय । किंभूतं ( धनुः) ? मणिमधुपकान्तं मणिना निर्मितो यो 8 सौ मधुपो भ्रमरस्तेन कान्तं सुन्दरं एवंविधं धनुर्गृहीत्वा जलधिमध्यवर्तिन मेनाकं अधोऽधो गच्छति सति “धनु:कोटी०" इत्यादि समभूत् । कोऽर्थः ? धरणेन्द्रकोदण्डाग्रे मधुपो वर्तते, एवैविधं कोदण्डं लात्वा मेनाकमधो गतः (धरणेन्द्रः) तदा मधुपोपरि पर्वतो जातः पर्वतोपरि (च) जलर्जाितः ॥१०॥ जगच्चविंश्चक्रे चरणपरिचर्येकरुचिना-ऽमुना त्वदासेन स्वमनसि समन्तानिगमनम् । त्वदन्यो देवस्त्वां तुलयति विभो! चेद्भुवि भवेत्, धनु कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः(स०)॥११॥ टीका-अत्रान्वयेन समस्या पूरिता । “धनु:कोटौ.” इत्यादि समस्यापदं । हे जगच्चक्रिन् !हे देव ! जगति विश्वे चक्रीव चक्री जगच्चक्री तस्य संबोधने हे जगच्चक्रिन् ? अमुना मल्लक्षणेन त्वद्दासेन त्वत्सेवकेन स्वमनसि स्वचित्चे समन्तात्सर्वप्रकारैनिंगमनं निश्चयः चक्रे । कथंभूतेन ? चरणपरिचयॆकरुचिना तव चरणयोर्या सेवा चरणपरिचर्या तत्रैकाऽद्वितीया रुचिरभिलापो यस्यासौ चरणपरिचर्येकरुचिस्तेन । इति निगमनं चक्रे-वदन्यो त्वत्तोऽन्यो देवश्चेद्यदि त्वां तुलयति सदृशो भवति, तदा भुवि धनुःकोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः भवेत् जायेत् । कोऽर्थः। नान्यो देवो वीतरागसदृशो भवति, न च पृथिव्यामेवं भवतीति ॥ ११ ॥ प्रीतां रूपवती सती जिनपतेऽहलक्ष्मीलीलावती, हित्वा रूपरसोज्झितां रमयसे यन्मुक्तिसीमन्तिनीम् । MAHARASTROGRESCARS ॥७१ For And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy