________________
श्रीपार्श्व
स्तवः
शब्द ठठंठठठं० इत्यादि करोति । अन्योऽपि यः कश्चित् केनापि जितो भवति सोऽपि पर्वते आरुह्य भैरवझम्पादिक करोति, तस्य जयार्थं । एषोऽपि कामकुम्भो भगवत्सांवत्सरिकंदानेन जितः, ततो भगवद्दानशक्तितुल्यां दानशक्ति प्राप्तुं तपोरूपां भृगोः पतनं करोति ॥ ६॥
जनिमहे जनिते स्नपनोदकैः, प्रसृमरैरमरेश्वरभूधरे ।
विदलितेषु नगेषु किलाभव-नुपरि मूलमधस्तरुपल्लवाः (स.)॥७॥ टीका-उपरि मूलमधस्तरुपल्लवा इति समस्या । हे जिन ! उपरि मूलमधस्तरुपल्लवा अभवन् संजाताः । केषु सत्सु नगेषु वृक्षेषु विदलितेषु उन्मूलितेषु । कैः कृत्वा ? स्नपनोदकैः स्नानोदकैः । कथंभूतैः प्रसृमरैः प्रसरणशीलैः । किलेत्याप्ते (त्याप्तोक्तौ ) क ? मेरुपर्वते । कस्मिन् जनिमहे जन्ममहोत्सवे ॥ ७ ॥
रसना स्तवने नयनं वदने, श्रवणं वचने च करो महने ।
तव देव ! विशां कृतिनां सततं, रमते रमते रमते रमते ( स०)॥८॥ टीका-रमते रमते रमते रमते इति समस्या ।हे देव ! विशां मनुष्याणां । कृतिनां पुण्यवतां । सततं रसना जिह्वा । तव स्तवने स्तोत्रे रमते संतोष करोति । तव वदने आनने लोचनं रमते । श्रवणं कर्णः तव वचने रमते ।। है करो हस्तः तव महने (पूजने ) रमते ॥ ८॥
॥७
॥
For
And Pesuse