________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsur Gyarmandie
श्रीस्थानाङ्गसूत्र सानुवाद ॥४७॥
४ स्थानणं मुंडे जाव पव्वतिते तस्स णं एवं भवति-जइ ताव अरहंता भगवंतो हट्ठा आरोग्गा बलिया
काध्ययने कल्लसरीरा अन्नयराइं ओरालाइं कल्लागाइं विउलाई पयताई पग्गहिताई महागुभागाई कम्मक्ख
उद्देशः ३ यकारणाई तवोकम्माई पडिवजति किमंग पुण अहं अभोवगमिओवक्कमियं वेयणं नो सम्म स
दुःखसुखहामि खमामि तितिक्खेभि अहियासेमि ममं च णं अब्भोवगमिओवक्कमियं सम्ममसहमाणस्स
शय्या , अक्खममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किं मन्ने कजति ?, एगंतसो मे पावे कम्मे | वाचनीयाकजति, ममं च णं अब्भोवगमिओ जाव सम्मं सहमाणस्स जाव अहियासेमाणस्स किं मन्ने
वाचनीया कजति ? एगंतसो मे निजरा कजति, चउत्था सुहसेजा ४ । सू० ३२५, चत्तारि अवायणिज्जा पं० तं०-अविणीए वीगईपतिवद्धे अविओसवितपाइडे माई। चत्तारि वातणिज्जा पं० सं०-विणीते
अविगतीपडिबद्धे वितोसवितपाहुडे अमाती । सू० ३२६ ___मूलार्थः-चार प्रकारनी दुःख देनारी दुःखशय्याओ कहेली छे, ते आ प्रमाणे-पहेली दुःखशय्या आ-कोईक भारेकर्मी जीव, द्रव्य तथा भावथी मुंड थईने, गृहवासथी नीकळीने दीक्षित थयेल, ते निग्रंथ प्रवचनमा शंका सहित, आकांक्षा सहित, X॥४७॥
सू० ३२५
xxxxxxxxxxxxxxxxxxxxx
For Private and Personal Use Only