________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दिव्येसु कामभोगे अमुच्छिते जात्र अणज्झोववन्ने, तस्स णं एवं भवति-अत्थि खलु मम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविड्डी दिव्वा देवजुत्ती लढा पत्ता अभिसमन्नागया, तं गच्छामि
भगवं वंदामि जाव पज्जुवासाभि १, अहुणोववन्ने देवे देवलोएस जाव अणज्झोववन्ने तस्स णमेवं भवति - एस णं माणुस्सए भवे णाणीति वा तवस्तीति वा अइदुक्कररकारते, तं गच्छामि गं ते भगवं वंदामि जाव पज्जुवासामि २, अहुणोत्रवन्ने देवे देवलोएसु जाव अणज्झोववन्ने तस्स
मेवं भवति - अस्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा, तं गच्छामि णं तेसिमंतितं पाउब्भवामि पासंतु ता मे इममेतारूवं दिव्वं देविडिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमन्नागतं ३, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति - अस्थि णं मम माणुस भवे मितेति वा, सहीति वा सुहीति वा सहाएति वा संगपति वा तोचि णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति, जो मे पुवि चयति से संबोहेतव्वे, इच्चेतेहिं जाव संचातेति
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir