________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीस्था
नाङ्गसूत्र सानुवाद ॥४६३॥
४ स्थानकाध्ययने उद्देशः ३ मातापित्रादिसमा:
Xxxxxxxxxxxxxxx
श्रावका
माणुसं लोग हव्वमागच्छित्तते णो चेव णं संचातेति हव्वमागच्छित्तते. तं०-अहणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति णो अटुं बंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति १, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते (४) तस्स णं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकंते भवति २,अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते (४) तस्स णं एवं भवति-इणिंह गच्छं मुहुत्तेणं गच्छं,तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति ३ अहणोक्वन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छित्ते (४) तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे तावि भवति, उद्वंपिय णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्व
मागच्छति ४, इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेजा माणुसं लोगं हव्व| मागच्छित्तए णो चेव णं संचातेति हठवमागच्छित्तए । चउहि ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसंलोगं हव्वमागच्छित्तए संचातेति हव्वमागच्छितए।तं०-अहणोववन्ने देवे देवलोगेस
AAMKAKKAKKKXXXXXXXXXXXXXXXXXXXX
वीरश्रावक
देवत्वं, * देवागमाना
गमकारणानि सू० ३२१-२३
RRRRR
For Private and Personal Use Only