________________
Shri Mahavir Jain Aradhana Kendra
श्रीस्था
नाङ्गसूत्र
सानुवाद ॥ ४३५ ।।
www.kobatirth.org
पुरच्छिमिले रइकरगपत्रए दाहिणपच्चत्थिमिल्ले रतिकरगपव्वते उत्तरपञ्चत्थिमिले रतिकरगपठाए, णं रतिकरगपश्वता दस जोयणसयाई उङ्कं उच्चत्तेणं दस गाउतसताई उव्वेहेणं सव्वत्थ समा झल्लरिसंठाणसंठिता दस जोयणसहस्साइं विक्खंभेणं एकतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता, अच्छा जाव पडिरूवा, तत्थ णं जे से उत्तरपुरच्छिमिल्लेति तस्स णं चउदिसिं ईसाणस्स देविंदस्त देवरन्नो चउपहमग्गमहिसीणं जंबूद्दीवपाणाओ चत्तारि रायहाणीओ पं० तं०-णंदुत्तरा णंदा उत्तरकुरा देवकुरा, कण्हाते कण्हरातीते रामाए राम रक्खियाते, तत्थ णं जे से दाहिणपुरच्छिमिले रतिकरगपव्वते, तस्स णं चउद्दिसिं सक्कस्स देविंदस्स देवरन्नो चउपहमग्गमहिसीणं जंबूद्दीवपमाणातो चत्तारि रायहाणीओ पं० तं०समणा सोमणसा अच्चिमाली मणोरमा पउमाते सिवाते सतीते अंजू, तत्थ णं जे से दाहिणपञ्च्चत्थिमिल्ले रतिकरगपव्वते तत्थ णं च उद्दिसिं सक्क्स्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीपमाणमेत्तातो चत्तारि रायहाणीओ पं० तं०-भूता भूतवडिँसा गोथूभा सुदंसणा, अमलाते अच्छराते
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
********
४ स्थानकाध्ययने
उद्देशः २ नन्दीश्वराधिकारः
सू० ३०७
।। ४३५ ।।