________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
||l. 101 -
अनुभावोऽस्य वक्त्रस्य नासिकायाश्च कूणनम् । वेगप्रभृतिकं चोक्तं पुलकादिस्तु सात्त्विकः ।। १०१ ॥ निर्वेगोद्वेगकोपादिः संचारी परिकीर्त्यते । इति भावचतुष्कं तु योज्यं सत्कविकुञ्जरैः ।। १०२ ।। श्रीरायक्षितिपेन घोरसमरे जित्वा विनिःकासिताः
देशाद् वैरिनृपा निजेष्टरमणीयुक्ताश्चरन्तोऽनिशम् । सर्वाङ्गवणपूयजर्जरितकाष्टाङ्गा जुगुप्स्या जना
वर्तन्तेऽ गतिका दरिद्रमनुजा भिक्षाटने तत्पराः॥१०३॥ श्रीरायबंगभूपतिनिर्जितशात्रवगणस्य कष्टं वै। दृष्टवते लोकेऽसौ जनाय किं रोचते संपत् ॥ १०४ ।। विस्मयस्थायिभावस्तु भावैर्व्यक्तोऽद्भुतो मतः । जनचेतश्चमत्कारि वस्त्वालम्बनमुच्यते ॥ १०५ ॥ अहोवचनमित्यादिर्भावस्तूद्दीपनो मतः । अनुभावस्तु दृष्टयास्यकपोलस्फुरणादिकः ॥ १०६ ॥ रोमाञ्चस्वेदभावादिः सात्त्विकः परिकीर्तितः । हर्षसंभ्रमभावादिः संचारी तु निगद्यते ॥ १०७॥ श्रीरायक्षितिपस्य राजसदनं तत्राद्भुतां सत्सभां
तत्र स्थापितविष्टरं रुचिकरं तत्र स्थितं भूपतिम् । तद्देहं तदनूनभूषणगणं तत्कान्तिजालं परं
तद्व्याप्ति जनता विलोक्य परमां चित्रीयते संततम्॥१०८।। शमाख्यस्थायिभावोऽयं विभावादिचतुष्टयात् । व्यक्तः शान्तरसः प्रोक्तो गुणशालिकवीश्वरैः ॥ १०९ ॥ आलम्बनविभावस्तु पञ्चानां परमेष्ठिनाम् । स्वरूपं निजरूपं वा निश्चयव्यवहारतः ॥ ११० ॥ उद्दीपनास्तु स्याद्वादवेदिसंभाषणादयः । सर्वत्र समभावादिरनुभावः प्रकीर्तितः ॥ १११ ॥
For Private and Personal Use Only