SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका ||l. 101 - अनुभावोऽस्य वक्त्रस्य नासिकायाश्च कूणनम् । वेगप्रभृतिकं चोक्तं पुलकादिस्तु सात्त्विकः ।। १०१ ॥ निर्वेगोद्वेगकोपादिः संचारी परिकीर्त्यते । इति भावचतुष्कं तु योज्यं सत्कविकुञ्जरैः ।। १०२ ।। श्रीरायक्षितिपेन घोरसमरे जित्वा विनिःकासिताः देशाद् वैरिनृपा निजेष्टरमणीयुक्ताश्चरन्तोऽनिशम् । सर्वाङ्गवणपूयजर्जरितकाष्टाङ्गा जुगुप्स्या जना वर्तन्तेऽ गतिका दरिद्रमनुजा भिक्षाटने तत्पराः॥१०३॥ श्रीरायबंगभूपतिनिर्जितशात्रवगणस्य कष्टं वै। दृष्टवते लोकेऽसौ जनाय किं रोचते संपत् ॥ १०४ ।। विस्मयस्थायिभावस्तु भावैर्व्यक्तोऽद्भुतो मतः । जनचेतश्चमत्कारि वस्त्वालम्बनमुच्यते ॥ १०५ ॥ अहोवचनमित्यादिर्भावस्तूद्दीपनो मतः । अनुभावस्तु दृष्टयास्यकपोलस्फुरणादिकः ॥ १०६ ॥ रोमाञ्चस्वेदभावादिः सात्त्विकः परिकीर्तितः । हर्षसंभ्रमभावादिः संचारी तु निगद्यते ॥ १०७॥ श्रीरायक्षितिपस्य राजसदनं तत्राद्भुतां सत्सभां तत्र स्थापितविष्टरं रुचिकरं तत्र स्थितं भूपतिम् । तद्देहं तदनूनभूषणगणं तत्कान्तिजालं परं तद्व्याप्ति जनता विलोक्य परमां चित्रीयते संततम्॥१०८।। शमाख्यस्थायिभावोऽयं विभावादिचतुष्टयात् । व्यक्तः शान्तरसः प्रोक्तो गुणशालिकवीश्वरैः ॥ १०९ ॥ आलम्बनविभावस्तु पञ्चानां परमेष्ठिनाम् । स्वरूपं निजरूपं वा निश्चयव्यवहारतः ॥ ११० ॥ उद्दीपनास्तु स्याद्वादवेदिसंभाषणादयः । सर्वत्र समभावादिरनुभावः प्रकीर्तितः ॥ १११ ॥ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy