________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
अनुभावस्तु विक्षेपों भ्रुवां लोचनरक्तता । ऊरुहस्तोष्ठचलनप्रमुखः परिकीर्तितः ॥ ८२ ॥ सात्त्विकः स्वेदरोमाञ्चविस्वरत्वादिको मतः । संचारी द्वेषगर्वोग्रभावादिः प्रणिगद्यते ॥ ८३ ॥ श्रीरायक्ष्मापशक्ति पटतरसमरे भरिदोर्दण्डचाव
२०
[ III. 82 -
ज्ञात्वा वैरिक्षितीशा अपि निजहृदयोपात्तमात्सर्यदोषाः । अस्माकं साम्यभाजो नहि नहि भुवने कर्णपार्थादयो वा
मूले तिष्ठन्तु के वा समरधुरसहा गर्वमेनं वदन्ति ॥ ८४॥ घोर श्रीयुद्धरङ्ग समरदुरसहं वैरिभूपालवर्गं
दृष्ट्वा कादम्बनाथो दिशि दिशि विकिरन् कोपवह्निस्फुलिङ्गम् । कल्पान्तश्राद्धदेवः प्रकटितमहिमा शत्रुभूमीश्वराणां
संहारं साधु कृत्वा विलसति भुवने युद्धरङ्गत्रिनेत्रः ।। ८५ ।। उत्साहस्थायिभावोऽत्र व्यक्तो वीररसो मतः । भावैश्चतुर्भिः सरसः त्रिविधः पुनरुच्यते ॥ ८६ ॥ दानवीरदयावीरयुद्धवीरप्रकारभाक् ।
सत्पात्रं दीनपुरुषो वैरिलोको यथाक्रमम् ।। ८७ ।। आलम्बनविभावस्तुद्दीपनः क्रमतो मतः । दानस्तवनदीनोक्तियुद्धभेरिस्वरादिकः ।। ८८ ।। अनुभावः क्रमाच्चित्तप्रसत्तिः शस्त्रसंग्रहः । सात्त्विक रोमहर्षादिः संचारी प्रोच्यतेऽधुना ॥ ८९ ॥ गर्व हर्ष महाकोवदत्यादिर्बहुभेदभाक् । बुध्यतां कविताप्रौढिगुणभाग्भिः कवीश्वरैः ।। ९० ।। यद्दानाद्धनदा भवन्ति कतिचित् केचिच्च कर्णाः परे
जायन्ते सुरनायकास्त्रिभुवनं व्याप्नोति कीर्तिः परा । कल्पानोकहकर्ण रामनृपतीन् हित्वा यशस्कामिनी
यं भूपं श्रयते स रायनृपतिः श्रीदानवीरो भुवि ।। ९१ ।।
For Private and Personal Use Only