________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 61 ]
३. रसभावनिश्चयः
चान्द्री कलेव रमणी तव सा विभाति नीरेजनालगततन्तुरिवाथवालम् ।। ५३ ।। यत्र न क्षमते स्त्री वा पतिर्वा कामवर्धनम् । भावं न रोचते ताभ्यां विषयद्वेषकः स हि ।। ५४ ॥ कामाग्निप्रशमार्थं मालिनिकरैरानीयमानं सती
चूताशोकलसत्प्रवालनिचयं दृष्ट्वा भयं गच्छति । बुद्धया मन्मथबाणजालमिति सा चान्द्री मरीचि मनोभ्रान्त्याकायजमल्लिकाशर इति श्रीरायपुष्पायुध ।। ५५ ।। अदृष्ट्वा गौरवं यत्र मानं त्यजति नायिका । नायको वा पानाशः कथितो रसिकैः स च ॥ ५६ ॥ मन्दानिलेन मकरन्दरसेन मत्त
भृङ्गीस्वरेण शुककोकिल निःस्वनेन । चन्द्रातपेन शिखिताण्डवडम्बरेण
त्वां यातुमिच्छति सती विमदा नृपेन्द्र ।। ५७ ॥ यत्र पत्युः स्त्रिया वा वा चित्तोन्मादो भ्रमादसौ । मोह इत्युच्यते सद्भिः कलाशास्त्रविशारदैः ।। ५८ ।। चन्द्रापं पिबति चुम्बति पल्लवालि
चन्द्रोदये निजपदेन निजाकृति सा ।
संताडयत्युरुगुणं सहकारभूजं
श्लिष्यत्यहो तव सती भ्रमतो नरेन्द्र ।। ५९ ॥ यत्र कामस्य संतापात् कामिनी रमणोऽथवा । न जानाति कमप्यर्थं सा मूर्च्छा गदिता बुधैः ॥ ६० ॥ पुष्पास्त्रबाणपतनं क्षमते न सोढ़
या सा सती तव वियोगवशात् प्रयान्ती । मूर्च्छा पटे लिखितमन्मथकामिनीव
भात्यद्य तां मदनराज नृपेन्द्र रक्ष ॥ ६१ ॥
१७.
For Private and Personal Use Only