________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 44 ]
३. रसभावनिश्चयः
योज्याः संचारिभावाश्च शृङ्गारेऽत्र विशारदः । ग्लानिनिर्वेदनिद्राव बोधशङ्कामदादयः ||३५|| सामग्रीमवलम्ब्येमां जातः शृङ्गारनामकः । संभोगो विप्रलम्भश्च द्विविधो रस उच्यते ||३६|| कान्ताकामुकयोः सूक्तिविलास स्पर्शनादिभिः । मिथः संबन्धरूपोऽत्र संभोगः कथ्यते बुधैः ॥ ३७ ॥ अस्योदाहरणम्
जातीकन्दुक ताडनं सरसहु कारस्वरोल्लासनं
काञ्चीभूषणबन्धनं कृतककोपाविद्धकेशग्रहः । भ्रूविक्षेपणवर्जनं कपटरम्याक्रोशनं शासनं
१५
श्रीरायक्षितिपस्य मोहनकरं कान्ताकृतं चेष्टितम् ॥ ३८ ॥ प्रच्छन्नो वा प्रकाशो वा संभोगो द्विविधो मतः । प्रकाशो गणिकास्त्रीणामन्यस्त्रीणां परो भवेत् ॥ ३९ ॥ पूर्वानुरागो मानात्मा प्रवासः करुणाभिधः । चतुर्धा विप्रलम्भः स्याद् वक्ष्यते तन्निदर्शनम् ॥ ४० ॥ संभोगविप्रलम्भौ तौ कान्ताकामुकयोरिह । संयुक्तायुक्तयोर्वाच्यो यथासंख्यं बुधोत्तमैः ॥ ४१ ॥ कान्तायाः कामुकस्यापि रत्युत्कर्षेण भाविताः । अवस्था दश वर्तन्ते तासामुद्देशलक्षणे ।। ४२ ।। नयनप्रीतिः सक्तिः मनसः संकल्पजागरी तनुता । विषयद्वेषो लज्जाविनाशनं मोहमूर्च्छने मरणम् ॥ ४३ ॥ रमणी रमणो यत्र रमणी रमणं भृशम् । द्रष्टुमिच्छति सा प्रोक्ता चक्षुः प्रीतिर्दशा बुधैः ॥ ४४ ॥ कादम्बनाथ रमणी रतिनाथवश्या सौधाग्रवर्तिमणिनिर्मितविष्टरस्था ।
For Private and Personal Use Only