SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [ III. 23 - दृश्यत्वाद् रसभावानां नटे काल्पनिको रसः । सामाजिके तात्त्विकस्तु रसो निजरसस्मतेः ।।२३।। भुवने रसिका लोका रसान् स्वाभाविकानलम् । भुञ्जते निजकर्मानुसारेण बहुधा सदा ॥२४॥ रसानामिति सर्वेषां सामग्री गदिता मया । शृङ्गाररससामग्री विशेषेण निरूप्यते ॥२५॥ आलम्बनविभावोऽत्र शृङ्गाराख्यरसे स्मृतः। कान्तायाः कामुको लोके कामुकस्य तु कामिनी ॥२६॥ वसन्तोद्यानकासारशुकध्वनिपिकस्वराः । शिखिताण्डवजीमूतध्वनिहंसविकूजनम् ।।२७।। चक्रवाकरतिक्रीडाचञ्चरीकालिगुञ्जनम् । मलयानिलसंचारश्चन्द्रतापविलासनम् ॥२७।। इन्द्रगोपस्य पतनं चन्दनादिविलेपनम् । उद्दीपनविभावोऽत्र शृङ्गारे ज्ञायतां बुधैः ॥२९॥ अनुभावास्तु शृङ्गारे कामुकस्याङ्गसंभवाः । कामुकीकायजाता वा विकाराः परिकीर्तिताः ॥३०॥ 'अपाङ्गलोकनं प्रीतिकरसूक्तिविलासनम् । भ्रूलताक्षेपणं कर्णपूरोत्पलविवाहनम् ॥३१॥ रशनाबन्धनं वामचरणाघातनं स्मितम् । नीवीविससनं नाभिजघनोरुविमर्शनम् ॥३२॥ आलिङ्गनं कुचद्वन्द्वविमर्दनरतिक्रिये। एतेऽनुभावाः कथ्यन्ते शृङ्गारे कविकुञ्जरैः ॥३३॥ कान्ताकामुकयोरत्र दर्शने स्पर्शनेऽथवा। सात्त्विकाः स्वेदरोमाञ्चवैवर्ण्यस्तम्भनादयः ॥३४॥ १. असांगलोकनं, २. मञ्जरैः ।। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy