________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 22 ]
३. रसभावनिश्चयः
दृश्यमाना नाटकेषु ते भावा जनयन्त्यलम् । प्रेक्षकाणां रसं सर्व नाट्यशास्त्रार्थवेदिनाम् ॥ ११ । भुज्यमानाश्च भोक्तृणां ते रसं पोषयन्त्यलम् । भावयन्ति रसं ये च ते भावा गदिता बुधैः ॥ १२॥ भावाश्चतुर्विधाः प्रोक्ताः कवितागुणशालिभिः । विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ॥१३॥ भावयन्ति विशेषेण ये रसं ते विभावकाः । आलम्बोद्दीपनत्वेन ते विभावा द्विधा मताः ॥१४॥ आलम्ब्य यं रसोत्पत्तिः सोऽयमालम्बनो मतः । उद्दीप्यते रसो येन स चोद्दीपनसंज्ञकः ॥१५॥ भावका रसमुत्पन्नं 'चित्तस्थं भावयन्ति यैः । भावैस्ते गदितास्सद्भिरनुभावाश्शरीरजाः ॥१६॥ रसिकानां मनोवृत्तिः सत्त्वमित्यभिधीयते । सत्त्वसंजनिता भावाः सात्त्विकाः परिकीर्तिताः ॥१७॥ स्वेदकम्पनरोमाञ्चलयस्तम्भविवर्णताः । विकारस्वरता चाश्रु प्रणीतं सात्त्विकाष्टकम् ॥१८॥ स्थायिभावार्णवे भावा संचरन्त्यूमिसंनिभाः । ये तेष्वनियता भावा व्यभिचार्यभिधानकाः ॥१९॥ सशङ्कौ ग्लानिनिर्वेदौ जाड्यहर्षी धृतिश्रमौ। दैन्यौग्यत्रासचिन्तामर्षगर्वमदाः स्मृतिः ॥२०॥ मरणं सुप्तिनिद्रावबोधव्रीडाविषादकाः । व्याध्यपस्मारचापल्यमतिमोहौत्सुक्यास्तथा ॥२१॥ अवहित्थालस्यवेगौ तर्कोन्मादौ कवीश्वरैः । एते संचारिभावा हि त्रयस्त्रिशत्प्रकीर्तिताः ॥२२॥
१. चितस्य सा भवंति यः ।
For Private and Personal Use Only