________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- I. 51 ]
१. वर्णगणफलनिर्णयः
शोभाकरो डकारोऽयमशोभाफलंदस्तु ढः । णकारो भ्रमणं दत्ते तकारः सुखदायकः ॥ ४१ ॥ "थो युद्धदो दधौ सौख्यफलौ नस्तु प्रतापदः । पो भयं फस्तु संतोषं ( ? फस्त्वसंतोषं ) बो मृत्युं क्लेशनं तु भः ।। ४२ ।।
दाहं क्रमान्मकारो विधत्ते श्रीकरस्तु यः । दाह वर्णस्तु लेव व्यसनदायकौ ॥ ४३ ॥
शस्तनोति सुखं षस्तु खेदं सस्तु सुखं क्रमात् । दादो हस्तु कर्णो ददाति व्यसनं फलम् ॥ ४४ ॥ क्षस्तु सर्वसमृद्धीड्यफलदानक्रियान्वितः ।
सम ( ? सर्व ) वर्णफलं प्रोक्तमेवं प्रत्येकतः क्रमात् ।। ४५ ।। मुखे काव्यस्य वर्णानां संयोगस्त्यज्यतां बुधैः । शुद्धवर्णोऽन्यवर्णेन युक्तो दुःफलदो भवेत् ॥ ४६ ॥ विषतामेति कर्पूरं तैलयुक्तं यथा भुवि । क्षारस्तु प्रयोक्तव्यः 'काव्यादौ सत्फलावहः ॥ ४७ ॥ वर्णानां शुद्धिरित्युक्ता गणशुद्धिः प्रकीर्त्यते । दीर्घोsनुस्वारयुक्तो वा विसर्गान्तः स्वरस्तथा ॥ ४८ ॥ द्वित्वाक्षरसमेतो वा परतो गुरुरुच्यते । इतरो लघुरुक्तोऽयं स्वरः छन्दोविशारदैः ।। ४९ ।। स्वरो लघुरपि प्रोक्तो विकल्पेन गुरुर्बुधैः । पादान्ते यदि वर्तेत पद्यानां द्विविधात्मनाम् ॥ ५० ॥ गुरुणा लघुना ताभ्यां व्याप्ता वा गदिता गणाः । अष्ट वा पञ्च वा तेषां प्रत्येकं लक्षणं यथा ॥ ५१ ॥
५
१. छोयुद्ददो ददी, २. अतौ व्यसनदायकाः, ३. शस्तु हृति, ४. भेदं, ५. युक्तः दुःफलादो, ६. काम्यदौ ।
For Private and Personal Use Only