SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir I. 28 ] १. वर्णगणफलनिर्णयः क्रमागतामिमां भूमि पश्चिमाम्बोधिभूषिताम् । 'श्रीकामिराजबङ गेन्द्रः पालयत्यमलश्रियम् ॥ १८ ॥ *स राजा काव्यगोष्ठीषु सभाजनविभूषितः । अपृच्छद्वितयं नाम्ना कविताशक्तिभासुरम् ॥ १९ ।। काव्यस्य लक्षणं किं वा वर्णशुद्धिश्च (की)दशी। रसभावौ कथंभूतौ नेतृभेदाश्च कीदृशाः ॥ २० ।। कीदृश्यलंकृती रीतिः कोदग्वृत्तिश्च कीदृशी। कीदग्दोषो गुणः कीदृक् पृच्छति स्मेति मां नृपः ॥ २१ ॥ इत्थं नृपप्रार्थितेन मयालंकारसंग्रहः । क्रियते सूरिणा नाम्ना शृङ्गारार्णवचन्द्रिका ।। २२ ।। अदोषः सगुणो रीतिवृत्तिशय्यारसान्वितः । सालंकारः सपाकश्च शब्दार्थरचनोत्तमः ।। २३ । समुद्रनगरीशैलसुधाकरदिवाकर-। (षड)र्तुजलकेलीनां वर्णनाभिरलंकृतः ॥ २४ ॥ "संभोगविप्रलम्भाभ्यां मधुपानैः कुमारकैः ( ? रतोत्सवैः) । विवाहैमन्त्रदूताभ्यां प्रयत्नेन विभूषितः ॥ २५ ॥ संग्रामनायकैश्वर्यवर्णनाभिविभूषितः । मनोज्ञभावसंदर्भः कवीश्वरनिरूपितः ॥ २६ ।। धर्मार्थकाममोक्षाख्यसत्फलानां प्रकाशकः । महानु.............." ................... ॥ २७॥ 'विधुप्रबन्धसंज्ञोऽयं बुधैः काव्यं प्रकीर्तितम् । रसभावज्ञलोकानां प्रमोदाय प्रकल्पते ॥ २८ ॥ १. श्रीकामीकाय, २. स राजा का गोष्ठीषु । ३. ते त्रिभेदाश्च, ४. किंदृग्दोषो गुणा किंदृक्पृच्छति, ५. Could the line be : संभोग-विप्रलम्भाभ्यां कुमारोदयवर्णनैः ? ६. विधुप्रबन्धो यं। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy