________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-C
१४९
तत्र-अत्यन्तसुकुमारौ द्वौ शृङ्गार करुणो मतो ।
अत्युद्धतरसौ रौद्रबीभत्सो परिकीर्तितौ ।। हास्य शान्तामृताः किचित्सुकुमारा: प्रकीतिताः । ईषत्प्रौढौ समाख्यातो रसौ वीरभयानको ।।
-PRY p. 168 (Karikās:15-18)
And Cf :
अत्यन्तकोमलार्थार्थऽल्पप्रौढसंदर्भलक्षणा । मध्यमा कैशिको सर्वरससाधारणा मता ।। ईषन्मृदुसंदर्भाप्यतिप्रौढार्थगोचरा । मध्यमारभटी सर्वरससाधारणा स्मृता ॥
-VII 14-15.
and::
मध्यमारभटी त्वन्या तथा मध्यमकैशिकी। वृत्ती इमे उभे सर्वर ससाधारणे मते ।। मृद्वर्थेऽप्यनतिप्रौढ बन्धा मध्यमकैशिकी। मध्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा ।
PRY p. 61 (Kārikas 2 3-24)
And Cf :
शब्दगत प्रसादमाधुर्यादिदशगुणाश्रितानामर्थविशेषनिरपेक्षाणांपैदादिरीतीनामर्थविशेषापेक्षविशिष्टकैशिक्यादिवृत्तिभ्यो भेदो द्रष्टव्यः ।
-Vijayavarni
For Private and Personal Use Only