________________
Shri Mahavir Jain Aradhana Kendra
Cf:
and,
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-C
SC (VII) and PRY on Vrttis
C.
अत्यन्त कोमलार्थानां शृङ्गाररसयोगिनाम् । करुणाख्यरसे वाचां संदर्भों वाथ कैशिकी || अत्यन्त कर्कशार्थानां रौद्रबीभत्सयोगिनाम् । संदर्भरूपारभटी वृत्तिरुक्ता कवीश्वरैः ।। हास्यशान्ताद्भुतरसोपेतार्थानां पृथक् पृथक् । ईषन्मृनां संदर्भों भारतीवृत्तिरुच्यते ॥ ईषत्कठिनवाच्यानां संदर्भः सात्वतीष्यते । भयानकेन वीरेण रसेन सह योगिनाम् | शृङ्गारकरुणी लोकेऽत्यन्तकोमलतां गतौ । अत्यन्त कठिनो रौद्रबीभत्सो रसनामकौ ॥ हास्यः शान्तोऽद्भुतश्चेति स्वल्पकोमलतां गताः । ईषत्काठिन्यसंपृक्तो मतौ वीरभयानको ॥
अत्यर्थ सुकुमारार्थसंदर्भा कैशिकी मता । अत्युद्धतार्थसंदर्भा वृत्तिरारभटी स्मृता ॥ ईषन्मृद्वर्थ संदर्भा भारती वृत्तिरिष्यते । ईषत्प्रौढार्थसंदर्भासात्वती वृत्तिरिष्यते ॥
For Private and Personal Use Only
-VII 4-9