SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका and वैदादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवलसंदर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदः । -Vidyānātha And Cf : असंयुक्तमृदुवर्णबन्धोऽति मृदुसदर्भः । संयुक्तकोमलवर्णबन्ध ईषन्मृदुसंदर्भः । अविकट परुषवर्णबन्ध ईषत्प्रौढसंदर्भः । -Vijayavarni and संदर्भस्यातिमृदुत्वमसंयुक्तकोमलवर्णबन्धत्वम् । अतिप्रौढत्वं परुषवर्णविकटबन्धत्वम्। संयुक्तमृदुवर्णेष्वीषन्मृदुत्वम् । अविकटबन्धपरुषवर्णेष्वीषत्प्रौढत्वम् । --Vidyānātha, For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy