________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.२०
शृङ्गारार्णवचन्द्रिका
[x. 194 -
निर्दोषे सगुणे काव्ये सालंकारे रसान्विते । रायबङ्ग महीनाथ तव कीर्तिः प्रवर्तताम् ।।१९४।। स्याद्वादधर्मपरमामृतदत्तचित्तः
सर्वोपकारिजिननाथपदाब्जभृङ्गः । कादम्बवंशजलराशिसुधामयूखः
श्रीरायबङ्गनृपतिर्जगतीह जीयात् ॥१९५।। गर्वारूढविपक्षदक्षबलसंघाताद्भुताडम्बरा___ मन्दोद्गर्जनघोरनीरदमहासंदोहझञ्झानिल । प्रोद्यद्भानुमयूखजालविपिनवातानलज्वालसा
दृश्योद्भासुरवीरविक्रमगुणस्ते रायवङ्गोद्भवः ।।१९६॥ कीर्तिस्ते विमला सदा वरगुणा वाणी जयश्रीपरा
लक्ष्मीः सर्वहिता सुखं सुरसुखं दानं निधानं महत् । ज्ञानं पीनमिदं पराक्रमगुणस्तुङ्गो नयः कोमलो
रूपं कान्ततरं जयन्तनिभ भो श्रीरायभूमीश्वर ॥१९७।। इति परमजिनेन्द्रवदनचन्दिरविनिर्गतस्याद्वादचन्द्रिकाचकोरविजयकीर्तिमुनीन्द्रचरणाब्जचञ्चरीकविजयवणिविरचिते श्रीवीरनरसिंहकामिराजबङ्ग
नरेन्द्रशरदिन्दुसंनिभकीर्तिप्रकाशके शृङ्गाराणवचन्द्रिकानाम्नि अलंकार-संग्रहे दोषगुणनिर्णयो नाम
दशमः परिच्छेदः ।।१०।। समाप्तः ॥ स्वस्ति श्रीमत्सुरासुरवृन्दवन्दितपादपाथोजश्रीमन्नेमीश्वरसमुत्पत्तिपवित्रीकृतगौतमगोत्रोत्पत्तिसमुद्भतद्विजश्रीमद्दोर्बलिजिनदासशास्त्रिणामन्तेवासिना श्रवणबेलुगुलक्षेत्रनिवासि-विजयचन्द्रेण जैनक्षत्रियेण
अयं ग्रन्थः समाप्ति नोतः ।
For Private and Personal Use Only