________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
m
m
m
Appendix-A
। परिशिष्टम्-१॥
अकाराद्यनुक्रमेण पद्यसूची अकारणमहाबन्धु ९-१४९ अधरं भक्षयित्वासौ १०-१६ अकारादिक्षकारान्ता १-३६ अनङ्गस्याभिधानं च १०-१८० अङ्गीकृतार्थ यद् वस्तु १०-५ अनन्तरानुजो धर्म १०-२२ अचन्द्रा चन्द्रिका कोति: ९-१४८ अनुकूल: शठो धृष्टो
४-१७ अणिमादिगुणोपेतो १०-१४ । अनुभावः क्रमाच्चित्त ३-८९ अतः कारणतोऽस्माभिः ३-२ अनुभावस्तु विक्षेपो ३-८२ अतिरवतं बालभानु ९-७९ अनुभावस्तु शृङ्गारे ३-३० अतो गुणा: प्रकोत्यंन्ते ५-३ अनुभावोऽत्र वैवर्ण्य अत्यन्तकर्कशार्थानां ७-५ अनुभावोऽस्य वक्त्रस्य ३-१०१ अत्यन्तकोमलार्यानां ७-४ अनुरक्तस्य नाथस्य ४-१०७ अत्यन्तकोमलार्थार्थ ७-१४ अनुरागवता केनचित् ४-५० अत्यन्तयोवनात्यन्त ४-६५ अनौचित्यं रसस्य स्याद् १०-१८१ अथ कुट्टमितं चोक्तं ४-११६ अन्तो नास्ति विकल्पानां ९-८६ अथवा पदबन्धस्मे ५-१६ अन्यवस्तुगुणारोपो ५-२० अथवा शक्तिनैपुण्य २-२ अन्यवाक्यस्य मध्येऽस्ति १०-५१ अदृष्ट्वा गौरवं यत्र ३-५६ अन्यस्त्रीसङ्गमादोा ४-१०६ अदोषः सगुणो रीतिः १-२३ अन्यस्य वस्तुनोऽन्यस्मिन् ९-२८८ अद्भुताख्यरसो लोके ३-१२४ अन्याय इति शब्दं च ९-२६३ अद्भुतो रौद्रवरी
तु ३-१२९ अन्येऽपि भेदाः सन्त्येव ९-२३२
m
.
For Private and Personal Use Only