SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - x. 175] १०. दोषगुणनिर्णयः ११७ पुण्डरीकं गता चन्द्रश्री 'रात्रौ न स्थिराजनि। धावल्यलक्ष्मी रायस्य कीर्ति श्रित्वा सदातनी ॥१६६।। पुण्डरीकस्य दिवसे द्योतनाच्चन्द्रस्य रात्रौ भासनादिति हेतोरकथनेऽपि प्रसिद्धत्वान्निर्हेतुवचनं गुणः । हसनस्यापि कीर्तेश्च शुभ्रत्वं कोपरागयोः । रक्तत्वं चन्द्रिकापानं चकोराणां निरूप्यते ॥१६७।। पापापकीर्तिनभसां कृष्णत्वं परिकीर्त्यते । मन्दानिलेन्दुकर्पूरजीमूतारामसंततेः ॥१६७।। हरिचन्दनकासारमुक्ताहारकलापिनाम् । कीरकोकिल माल्यानां भृङ्गादीनां वियोगिषु ॥१६९।। दाहकत्वं कटाक्षस्य वेधकत्वं विलोचनैः । रूपस्य पानं नद्यब्ध्योर्नीरेजादि प्रवर्तनम् ॥१७०।। कुसुमानां मनोजस्य शरचापत्वकीर्तनम् । भ्रमराणां धनुर्ध्यात्वं मनसो बाणलक्ष्यताम् ॥१७१।। सुहृद्वसन्तः कीरोऽश्वः प्रतिहारश्च कोकिलः । काव्येष्वित्यादिकथनमसदेव प्रसिद्धिभाक् ॥१७२।। शिरःशेखरकर्णावतंसश्रवणकुण्डले । सांनिध्यादिप्रकाशार्थं मस्तकादिनिरूपणम् ॥१७३।। रत्नयोगनिवृत्त्यर्थं मुक्ताहारपदं मतम् । रूढिप्रकाशनायेदं धनुर्लाबद्धमीरितम् ॥१७४।। हर्षमालेति सुरभिपुष्पनिर्माणसिद्धये । कलभे करिशब्दस्य प्रयोगो व्यक्तिबोधकः ।।१७५।। १. तावानं स्थिराजनि २. माल्यासां। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy