SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IX. 246 ] ९. अलंकारनिर्णयः नानावज्रभुजङगकाञ्चनशिवामन्दारराजामरी स्त्रीबिम्बार्कमयं ह्यदान्मदनकान्तावासमप्यद्भ तम् ॥२३९।। पर्यायोक्तालंकारः। गुणानां कर्मणां यत्र सहभावः प्ररूप्यते । सहोक्तिनामकं प्राहुस्तमलंकारमुत्तमाः ॥२४०।। रायस्य कीर्त्या धवलः शत्रुकान्ताजनः सह । 'विक्रमेणारुणं सार्धं तत्कान्ताजनलोचनम् ॥२४१।। गुणसहभावकथनसहोक्तिः । श्रीरायक्षितिनाथ विक्रमगुणे नामा सदा वर्धते __ वीरश्रीशरदभ्रकीर्तिवनिता त्यागेन साकं तव । लक्ष्मीः पुण्यपदेन साकममलज्ञानेन वाणी समं कोशेनाहवदक्षदण्डनिकरः संग्रामरोद्धर ।।२४२।। क्रियासहभावकथनसहोक्तिः । अथवा कार्यकारणयोर्यत्र वक्तुं युगपदुद्भवः । कार्योत्पादनसामर्थ्य तां सहोक्तिं प्रचक्षते ॥२४३।। पुण्येन सार्धमाधत्ते धर्म यानेन दिग्जयम् । त्यागेन कीर्ति शौर्येण वीरलक्ष्मी च रायराट् ।।२४४।। कार्यकारणसहजन्मकथनसहोक्तिः । यत्राधत्ते पुनर्दत्त्वा किंचित्किचित् समं न वा। तामाहुनिपुणा लोके परिवृत्तिमलंक्रियाम् ।।२४५॥ सुरलोके पुरी दत्त्वा रिपुभ्यः स्त्रीविराजिताम् । नरलोके पुरी हत्वा तादृशी भाति रायराट् ॥२४६। सदृशार्थपरिवृत्तिः। १. विक्रमेणारुणं सार्द्ध......'जनलोचनम् २. रिहभ्यः । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy